________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥६
॥
सौधाग्र-मावां कुर्वस्ततः कथां ।। ५७ ॥ श्वं प्रीती महीपाल-महाकाली महाभुजौ ॥ प्रा- सादं समवाप्याथ। जालांतस्तौ निवीदतः ॥ एए ॥ धर्मसर्वस्वसुन्नगां । गन्नीरगरिमाधिकां || मनःप्रीतिकरी वाचं । जगाद नृपानंदनः ॥ ६ ॥ धर्मादासाद्यते राज्यं । धर्माद्देवत्वमाप्यते ॥ धर्मादेव शिवप्राप्ति-धर्मः सेव्यस्ततो बुधैः ॥ ६१ ॥ धर्मो मंगलमुत्कृष्टं । धर्मः स्वर्गापवर्गदः ॥ धर्मः संसारकांतारो-खंघने मार्गदर्शकः ॥ ६ ॥ धर्मों मातेव पुष्णाति । धर्मः पाति पितेव सः॥ धर्मः सखेव प्रीणाति । धर्मः स्निह्यति बंधुवत् ॥ ६३ ॥ धर्मस्य जननी जीव-इया मान्या सुरासुरैः ॥ तस्मात्तहरिणी हिंसां । नाश्येित सुधीनरः ॥६५॥ दानं तपो देवपूजा । शीलं सत्यमयो जपः ।। सर्वमप्यफलं तस्य । यो हिंसां न परित्यजेत् ॥६॥ कंटकेनापि संविझे । देहो दयेत निश्चितं ।। तत्कथं शस्त्रसंघातै-हन्यते ही परो जनः ॥६॥ दयां विनापि मन्यते । ये धर्म मूर्खशेखराः ॥ वंध्यायां तनयं तेऽपि । जनयंति विसंस्थुलाः ॥६७ ॥ दयेव हि परो धर्मों। दयैव हि परं श्रुतं ॥ दयांविनाखिलो धर्मों। लवेनिःफल एव यत् ॥ ६ ॥ नाहियेत कृतघ्नत्व-माइियेत कृतज्ञतां ॥ स्वोपकारिणि धमें त-दादरं कुरु
॥६॥
For Private And Personal use only