________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥६६॥
मासतुर्तृशं ॥ ७ ॥ पतन परं पातयति । पतंत पात्यसौ पुनः॥ पतंतौ पातयंतौ च । चि- - क्रीमतुरुनावपि ॥ ४ ॥ कुमारो यक्षघातैस्तै-जर्जरो जातमत्सरः ॥ सस्मार खजविद्यायाः
। खऊ च जनहे करे ॥ भए ॥ ज्वालामालासमाकीर्ण । स्फुलिंगावलिलालितं ॥ बटबटच
ब्दमिति-कुर्वाणं तजिघांसया ॥ ५० ॥ प्रत्यक्षमिव कोपाग्निं । प्रतिकोशविनिर्गमात् ॥ खर निरीक्ष्य योऽसौ । नृशं चुकोन नीतिनृत् ॥ ५१ ॥ युमै ॥ नवाच च महीपालो । दृढं तंप्रति ईरः ॥ रे यक निजदेवत्वं । कथं त्यजसि मत्क्रुधा ॥ ५ ॥ सेवस्व मत्पदांनो
। त्यज हिंसां दयां कुरु ॥ सर्वजीवेषु समतां । नज स्वस्यैव संपदे ॥ ५३ ॥ शौर्यं तस्येति संवीक्ष्य । श्रुत्वा वाक्यस्य धीरतां ॥ तं जगाद महाकाल-श्वेतसीति चमत्कृतः ॥ ॥ ५० ॥ वृणु वत्स वरं साधु । जितोऽस्मि नवताधुना ।। न वीरो धरणीपीठे। त्वत्तोऽन्योस्ति सुलोचन ॥ ५५ ॥ साधु त्वयोक्तं यहां-जयो नवति निश्चितं ॥ अहं तु हिंसानिरत -स्त्वं तु सर्वहितंकरः ॥ ५६ ॥ श्रुत्वेति विकसन्नेत्रः । खळं संहृत्य नूपनूः ॥ धर्फकरुचिरां वाच-मवोचत्तंप्रति स्फुटं ।। ५७ ॥ धर्मे रतिः स्फुरत्येवं । तर्कयामीति गुह्यक ॥ गवावस्तव
॥६६॥
For Private And Personal use only