________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagar Gyanmandir
www.kobatirtm.org
शत्रुजय
मादा०
॥६५॥
पावल्लिदवानलोऽयं । क्रोधो जवानोनिधिवृधिकारी ॥ क्रोधो जनानां कुगतिप्रदाता | क्रोधो हि धर्मस्य विघातविघ्नः ॥ ३३ ।। क्रोधो दहेनिजं स्थान-मग्निवत्तीव्रतापकृत् ॥ पश्चादन्यं दहेनो वा । त्वमेनं तर्हि संत्यज ॥ ३० ॥ इत्यं पुग्धनिन्नं वाक्यं । पीत्वा तेनोदितं हितं ॥ नवज्वरीव यदेशे। जज्वाल क्रोधईरः ॥ ३५॥ स्फुरदोष्ट पुटः स्फुर्ज-नृकुटीनंगनीषणः॥ जगाद हृतं क्रोध-मुभिरन्निव यक्षराट् ॥ ४० ॥ अनन्यशरणो धर्मो । मार्यिस्त्वय्येव वर्तते ॥ पश्यामि धर्ममाहात्म्यं । समं युध्यस्व रे मया ॥ १ ॥ इत्युदीर्य महाकालः। कुमाप्रति कालवत् ॥ दधावे मुजरं प्राणि-मुजरं पाणिना स्पृशन् ॥ ४२ ॥ कुमारोऽपि महाबादुः । खाविद्यापवित्रितं ॥ आदाय खजमुद्दामं । युझायाधावत क्रुधा ।। ५३ ॥ महामलो महावादू । महावीयौँ महोन्नतौ ॥ कौतुकं वनदेवीनां । युइमानौ वितेनतुः ॥ ४ ॥ कदाचिजगनोत्कालौ । कदाचिदवनिस्थितौ । कदाचिच्चित्रचारीको । तावनूतां महाबलौ ॥ | ॥ ५ ॥ शक्तिमुझरनिस्त्रिंशः । प्रहरंतो परस्परं ।। क्रीमामिव महामल्लौ । चक्रतुस्तौ मुहुर्मुहुः ॥ ४६ ॥ मुष्टामुटि विकुर्वाणौ । मल्लाविव महौजसौ ॥ पादन्यासेन वसुधां । कंपया
॥६५॥
For Private And Personal use only