________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥६॥
॥ ययौ गगनमार्गेग । नतुं चैत्यान्यनेकशः ॥२६ । योगिन्यपि यथास्थानं । ययौ दिव्यप्रना- विनी ॥ कुमारोऽपि जिनाचते-ऽवलत्कालवनंप्रति ॥ २७ ॥ करकेन्यः स्रवत्पूति-पिचिलापिनात्तदा ॥ स्फोटयन्नासिकां गंध-स्तत्र प्रापुरनूत्पुरः ॥ २ ॥
तत्र गंधानुसारेण । कुमारः सारविक्रमः॥ करेण करवालं तत् । करालं लालयनगात् ॥ ७ ॥ ततस्तु कालकंकालौ । सशस्त्रावतिनीषणौ ॥ पुरोऽशवीत्कुमारो शक् । प्रहरंती
च तं वा ।। ३० ॥ नियुःकुशलः दमाप-सुतस्तौ तु महाबलौ ॥ रागवौ संयमीवा- पोर्गतिसंश्रयौ ॥ ३१ ॥ अयासौ जितकासी सन् । गछन यक्षगृहंप्रति ॥ अस्थानेनैव सं
रुक्षे। गदास्त्रे ग महीयसा ॥ ३२ ॥रे मानव नवीनस्त्वं । मत्तः कस्यासि पौरुषात् ॥ स्मरेष्टं दैवतं नोवा । मतोऽसीत्यवदच्च सः ॥ ३३ ॥ स्मित्वा तवचनाशज-सूनुरप्याद साहसात् ॥ किं मां विदोनयसि नो। यदोश्तगिरं गिरन् ॥ ३४॥ प्रसन्नो नव मा कुप्य । विचारय हृदंतरा ॥ निरागसः कथं जंतुन् । हन्यसे मन्युसेवनात् ॥ ३५ ॥ भुंदव देवत्वमतुलं । मुंचमानवमारणं ॥ कोपांधस्य सुखं नास्ति । नवेत्रापि परत्र च ।। ३६ ॥ क्रोधः कु.
॥६
॥
For Private And Personal use only