SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६३ ॥ www.kobatirth.org ॥ निर्णय तां मुदमयात् । शक्तिं योगीव शाश्वतीं ॥ १५ ॥ महीमृगांकस्तां बालां । मृगाhi निकटीजवन् ॥ नवाच परिणिता वा । नो वा वद नितंविनि ॥ १६ ॥ कुमार्येवास्मि मंदाक्ष-जकमुक्तवतीं ततः । तामाधाय हयस्कंवें । चचाल बलवित्सदी ॥ १७ ॥ सुतावियोगसंक्लीष्ट-स्तत्प्रनृत्येष तापसः । श्रस्त्रिचर्मावशेषांगो - नैषी दुःखादिनान्यदो ॥ १८ ॥ amera-र्मुमूर्षुर्गतचेतनः ॥ तपस्विनिरिहानिन्ये । पुण्याय जिनवेश्मनि ॥१॥ स्वावमत्सरग्रस्तः । स ननाम जिनं न हि ॥ अ विषद्य यक्षत्वं । प्रापाईदर्शनादथ || ॥ २० ॥ मिथ्यात्वमूढमनसां । गतिर्नरक एव हि ॥ विषदोषोपरुद्धानां । मरणं शरणं ननु ॥ २१ ॥ यद्दृष्टो नेमिनाथोऽत्र । प्रांतेऽनेन तपस्विना ॥ लब्धं तेनैव देवत्वं । पिवाय नरकास्पदं ॥ २२ ॥ जिनः स्मृतोऽपि दृष्टोऽपि । कीर्त्तितो महितोऽयवा || स्वनावात्सेवितो द ते । स्वर्गादिगतिमुत्तमां ॥ २३ ॥ श्रहो जिनेंइमाहात्म्यं । सकृद्यद्दर्शनादपि ॥ तापसः पापसंचारं । जित्वा देवत्वमासदत् ॥ २४ ॥ तनयाहरणं याव - दसौ मानवमत्सरी ॥ अधुनापि तदभ्यासात् । प्रोज्जासयति मानवान् ॥ २५ ॥ इत्युदीर्य प्रनाजाल - यतयन् रोदसी मुनिः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ६३ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy