________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३णा
www.kobatirth.org
॥ श्राक्रम्य चैकेन पदेन पृथ्वी - मन्येन रुध्ध्वा च पदासना || स्थितं रुपोल्ला सिमुखारुसत्व- विडंवितोद्यत्खररश्मिविवं ॥ ४० ॥ सोष्णोक्तियुक्त्यानुमितांतरस्थ- कोपानलं कंप्ररदन - दाग्रं ॥ वलित्रयाधारललाटपट्ट - स्वेदोदबिंदुप्रकरानुविद्धं ॥ ४१ ॥ गदामवष्टभ्य करेण तत्तकार्येषु वीरान बहु योजयंतं । तत्तणोनूतजयोष्ठगर्वो- दुरं हरिं नेमिरपश्यदग्रे ||४|| विशेएक । लीलाचलाच्या मथ लोचनाभ्यां । तत्तज्जनोद्योग विलोकनोत्कं ॥ वीक्ष्यान्युपेतं सहसैव नेमिं । लज्जावनम्रोऽनवदच्युतो शक् ||४३|| तूष्णीं स्थितेष्वन्यजनेषु विष्णुः । कृत्वा कृतेः संवरणं न ॥ ससंभ्रमालापननावितात्म-प्रीतिः प्रभुं प्राद हसन्मुखाब्जं ॥ ४४ ॥ व्रातः स्मृताभ्यागत पांचजन्य - स्त्वया किमापूरि विदूरिताः ॥ यत्क्षुब्धमद्यापि ससागराहिं । चराचरं विश्वमिदं समस्ति ॥ ४५ ॥ बालोचिताः संति पराः क्रिया हि । क्रीमाकृतेऽस्मत्सदने घनास्ताः || मृंगरंगाय न ता बभूवुः । शंखोद्धृतिः कर्कशदेहयोग्या ॥ ४६ ॥ तदाशयार्थमतिचक्रवाचं | विज्ञाव्य तां नेमिजिनो गभीरं ॥ प्रक्षुब्धचित्तः सहजेन रंग-रसेन चेत्युत्तरमाससाद || ४७ || तादृग्वलं तस्य च धीरतां ता-मालोक्य साशंक इवाह विष्णुः ॥ रामा
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ७३० ॥