________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥७२॥
www.kobatirth.org
संगो-नवडुप पौरुषमत्र नाय || जवच्चमूजार विकारमग्नः । शेषा हिरव्या हितजी तिरस्ति ॥ ३३ ॥ श्रुत्वा निजबंधुवीर्थं । चमत्कृतातर्मधुसूदनोऽस्यात् ॥ तथैव aिgar sव व्यरंसीदायासतोऽय प्रचचाल नापि ॥ ३२ ॥ संदर्श्य किंचिन्निजवीर्यमित्थं । मुमोच शंखं नगवांस्तथैव || जगत्पुनः स्वां प्रकृतिं प्रपेदे । कार्य निदानानुगतं हि तत् ॥ ३३ ॥ भ्रमंस्तथैवास नेमिनाथ । ष्टाट्टमालामणिकुट्टिमानि ॥ त्रस्ताश्वमातंग कुलानि पश्यन् । रयादयान्माधवपर्षदंतः || ३४ ॥ कुंता सिपुत्री कुलिशा सिल्ली-कुद्दालडुः स्फोटधनुर्धरौधैः ॥ रोमांचवमञ्चतरांगरदैः । क्वचिनटैर्वीररसावदातां ॥ ३५ ॥ सिंदूरपूरारुणपालिजा - लोहार्गलैर्मित विग्रदेनैः ॥ वारीधृतैर्वाब्दवृतादिवृंदैः । क्वचित्परीतां नित्रिमं नदद्भिः || ३६ | फेनावृतोर्मिप्रकरानुकारैः । सन्नादि निर्वाजिगणैः क्वचिद्वा ॥ सुखा धिरुयैर्वहुदेषमाणैः । खुरांचलैः कति माग || ३७ || संयुज्यमानाश्वधृताग्रजागैर्भृशं च कुकिंनरिनिर्महास्त्रैः ॥ कचि रुपां घृतांगै - रारोहणायोप्रनटाधिनाथैः ॥ ३८ ॥ वेश्मेव वीरानुतरौनीति - रसो. ञ्चयानां घनवाहनौघैः ॥ नटोन कुतिशस्त्रनादै - ईरेः सनां प्रापदरिष्टनेमिः || ३५ ॥ कुल
ર
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥७२॥