________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजयननेहानिरतो गत्तीरं । वचः शुचि स्वा च कर्कशं च || ४ || ब्रातस्तवानेन जनोत्तरेण
। बलेन गांनीर्यगुणेन हृष्टः ॥ जाने त्वया विश्वमिदं मदीयं । भ्रमन्महाशासनवासयोग्यं ॥ ॥३१॥ ॥ भए । यदोः कुवं विश्वमलंकरिष्णु । त्वयाद्य हीरांकुरदीप्तनासा ॥ आसादयंत्यन्यकुला
नि काच-कल्यानि संकल्पयताधिशोनं ॥ ५० ॥ मदोजसा यदसौ महीशान् । बलस्तृणं चिंतयतीह तत् ॥ त्वदोजसा विश्वपतीनशेषान् । मन्ये तृणायावरजोञ्चवीर्यात् ॥५१॥ तवेयताप्येष बलेन बंधो। सुधांधसोरोधकरां समृद्धिं ॥ मुदः प्रपन्नोऽस्मि तथापि दोष्णोः। स्वयोर्बलं दर्शय मे प्रसत्त्यै ॥ ५ ॥
श्रुत्वा तऽक्तिं निजन्नावलिप्ता-मक्षुब्धचित्तो वसुधावलोकी॥नमित्युवाचोचितकार्यवेदी। ने. दीयसां प्रीतिकरो जिनेशः ॥ ५३ ॥ बंधू ततस्तौ परबंधुयुक्ता-वुत्साहधैर्याविव देहनाजी ॥ नत्याय सिंहासनतोऽस्त्रवेश्म । निरीक्ष्यमाणौ ययतुर्जनौधैः ॥ ५५ ॥ दध्यावयो नेमिजि- नः कृपालुः । प्रायः परापायविमुक्तशक्तिः ॥ बंधुर्ममायं हरिराहितांत-स्तुबुत्वतो मय्यपि शंकते हा ॥ ५५ ॥ नादं स्पृहावान् भुवनाधिपत्ये । जवांबुधौ नो पतयालुरस्मि ॥ आदित्सु
॥३१॥
For Private And Personal use only