________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥त्रयोदशमः सर्गः प्रारच्यते ॥
माहा
11३५॥
S
Fa
सुरासुरा अप्यतुलप्रमाणं । नमंति वहांजलयो यमुच्चैः ॥ ध्यायति यं योगविदो हृदंतस्तं नेमिनाथ प्रणतः स्तवीमि ॥ १ ॥ अथ प्रभुनेंमिजिनः समान-देहोपमानस्त्रिदशैरमानः ॥ वृतोऽनितोऽपि प्रतिबंधमुक्तो । रेमे रमेशाशयसम्मदाय ॥ २॥ यथा यथा नेमिजिनानिलाष-स्तथा तथाचेष्टत देवसार्थः ॥ नाथोऽपि तत्तत्प्रतिकर्नमित्र-निलानुरूपं विदधे सुराणां ॥ ३ ॥ यं यं प्रदेश रविवञ्चचार । विभुः स स स्यादधिकान्निरामः॥ मुमोच यं यं स सुरोपरोधात् । स शोनया तदिदादिवौनि ॥ ॥ अथोपकार्येष विभुः सलील । विनोदयन सेवेकदेवदं ॥ संरक्षितं रक्षकलक्षशस्त्र-जंगाम कृष्णायुधधाम नाम ॥५॥राहोर्नयात्किंभुवर्मिपुरागात् । हीरा धितो वा नवनीतपीमः ॥ यशश्चयो वाय हरेनिरीक्ष्य । शंखं सुखं चे- तसि चेति दध्युः ॥ ६ ॥ गतागतत्रस्त इहांशुरागा-ऽनिलो वाब्धिविरोधनष्टः ॥ करोत्करैप्प्तमुदीक्ष्य चक्र । चक्रुश्च ते तत्र वितर्कमित्यं ॥ ७ ॥ स्वंदेडवक्ताग्रमिलत्खगानां । लो
RORE
॥२५॥
For Private And Personal use only