________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||२६||
www.kobatirth.org
गोगामणिप्रकाश || पुष्पोद्भवत्कांतिकला परम्यां । व्यलोकर्यस्तेऽय गढ़ मुरारेः ॥ || ८ ||शक्रोऽनूजत्वं हरये ददौ य - ततोऽस्य चापेन शरासनस्य ॥ शाक्रस्य दत्तं निजजन्मवत्त्वं । तद्दृश्यतेऽत्रेति जगुः स्फुटं ते ॥ ७ ॥ तद्दिपोत्करपातजोगा - दागादसंख्यत्वमयं प्रतापः ॥ वीक्ष्याच्युतस्यायुधवृंदमन्य - दचिंतयंश्चेति सुरा वितर्क ॥ १० ॥
इतश्च विश्वरप्रवीणः । कुतूहलात्कंबुमोद्दिधीर्षुः ॥ कचे नृपत्यायुधवेश्मरक्षा -धिकारिनिक्तिरात्प्रणम्य ॥ ११ ॥ स्वामिन्नसि स्वांस विधूतवैरी । मुरारिबंधुर्यदि वीर्यसिंधुः ॥ तथापि मायासपरोंबुजेऽनू । कमोऽसि नोर्तुमपीममीत् ||१२|| निशम्य वालमिति स स्मितश्री-संज्ञावितामर्त्यगणो जिनेशः || उद्धृत्य शंखं रदनांशुयोधि - द्युतिं प्रदध्मौ कि ल लीलयेव ॥ १३ ॥ स पांचजन्यप्रभवः प्रणादः । पुरीं प्रपूर्य प्रचुरं प्रसर्पन् ॥ पयोधिपूरं परतीरपारं । संप्रापयन् कंपयतिस्म पृथ्वीं ॥ १४ ॥ हत्वाच्थिना तुंगतरंगघातैः । समुद्धृता मत्स्यगणाः पतंतः ॥ पुरांतराकुट्टिमसौधमूर्ध्नि । दधुस्तदंतः स्थित काम चिन्हं ॥ १५ ॥ वियुपृथ्वीं जननीमुदस्य । ये धातवो दूरमवापिता हि ॥ स्यन्महासौधमिषेण तेऽस्याः ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ १२६ ॥