SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २४ ॥ www.kobatirth.org पतेव जगवीरत्वसंकीर्तनात् ॥ ६१ ॥ प्रस्थं पांडवानामयोध्यां । प्रादात् कृष्णोरुक्मनानस्य हर्षात् ॥ शौर्यरंगं तं महानेमये चान्येभ्यस्तद्यद्ययायोग्यमेव ॥ ६२ ॥ चक्रानुगोऽय जरतार्द्धमसौ विजेतुं । संवेष्टितो यनिरुच्चपदाग्ररूढैः || मार्गे मिलजियमकृप्रमोदो । विष्णुश्चचाल सबलः सवलस्ततो नु ॥ ६० ॥ जरताई निवासिदेवता- कलितां कोटिशिलां ततो हरिः ॥ चतुरंगुल मुद्दधारनू - वलयादाकलयन्निजां स्थितिं ॥ ६१ ॥ मासैः प निरस विजित्य वसुधां राज्ञां सहस्रैः सदा । भक्तिप्रह्वशिरोनिरचितपदस्तैः षोडशांकैस्ततः ॥ तत्प्रौढ भुजाप्रताप दलितप्रत्यर्थिसार्थो हरिः । स्वीयां प्राप पुरीं सदुत्सवमय मे कातपवाश्रितः ॥ ६२ ॥ नत्राने कनरेंइमौलिमणिरुकूरोचिष्णुपादांबुजेो । नारीनेत्रसुपात्रपेयसुनप्रत्यंगात्वनृत् ॥ विद्यानृत्सुरसेवितो गुणगणाधारो रमावल्लनः । स्फुर्जत्कीर्त्तिनदीनगः स जरतस्याएँ सुखेनान्वशात् ॥ ६३ ॥ इत्याचार्य श्रीधनेश्वरसूरिविरचिते श्रीशत्रुंजयमाहात्म्यांतर्भूत श्री रैवताचलमाहात्म्य पांडवादिसंग्रामवर्णनो नाम द्वादशमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ७२४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy