________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirthora
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
मासदन ॥ ६ ॥
हत्वा रामसुतान् रोषा-जरासंधोऽपि नूपतिः॥ जघान गदया रामं । मूर्ध्नि रामोऽप्यमत ॥१॥ जिघांसुं तं पतंतं च । जरासंध कपिध्वजः॥ अंतरा योधयामास । सर्ववीरशिरोमणिः॥ ॥ तानूतं विदन रामं । रोषणो रुक्मिणीपतिः॥ एकोनसप्ततिपुत्रान्। जरासंधस्य चावधीत् ॥३॥अस्ताचलंप्रति गते । रवावध रणाजिरात् ॥ स्वाम्यादेशगते सेने । तदापासरतां क्रमात् ॥ ४ ॥ मत्वाथ उर्जयान शत्रून् । देतिनिर्मगधाधिपः । स्वसिक्षाममुचज्ञत्रौ । जरामसुरसुंदरी ॥ ५॥ विना रामं हरि नेमि । सा जरातिजरत्वकृत् ॥ संचकामाखिलांगेषु । कालरात्रिरिवापरा ॥ ६ ॥ विज॑नमाणया स्वैरं । तया सर्वत्र सा चमूः॥ षदुच्छासमात्रानू-सर्वथा ब्रष्टचेतना ॥ ७ ॥ अथ प्रातः प्रबुहः सन् । दृष्ट्वा तच्च निजां ॥ षन्म्लानमना नेमि । प्रोचे विष्णुः प्रतापनाक् ॥ ॥ किमंग समनूत्सैन्ये । बंधो नः यसन्निनं ॥ बलस्तु घातविधुरः । संतोऽसंत श्वापरे ॥ ए ॥ नेत्रे श्वावां हि परं । गते देहे स्व नज्ज्वले ॥ ततः किं नाव्यथो हन्मि । त्वया शत्रून् सहायिना ॥ १० ॥ ब्लप्रियो
॥१॥
For Private And Personal use only