________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शजय
॥ १७॥
दिविषदामपि ॥ ए ॥ क्रुझे हिरण्यनान्नोऽय । लब्ध्वावसरमात्मनः ॥ अवधीज्जयसेनं च माहा ॥ महीजयमश्राचिरात् ॥ ए ॥ दृष्ट्वाय तधं क्रुशे-ऽनाधृष्टिः स्पष्टविक्रमः ॥ रथं रथ्यान् सारथिं च । हिरण्यं च क्रमादहन ॥ १ ॥ रथनेमिरय श्रुत्वा । स्वबंधू निहतौ रुषा ॥ एएकोनविंशतिपुत्रान् । जरासंधस्य चावधीत् ॥ ए२ ॥ रथनेमिर्महौजस्वी । जरासंधस्य नूनृतः॥ विलोड्य सकलां सेनां । ववले स्ववलंप्रति ॥ ए३ ॥ चकाराय जरासंधः । प्रातः सेनापतिं नृपं ॥ शिशुपालं प्रतिज्ञां च । रामकृष्णवधे स्वयं ॥ एव ॥ शिशुपालं पुरस्कृत्य । जरासंधचमूरथ ॥ यनिमंत्रयामास । रणसत्रे बुनुदितान् । एए ॥ हंसकोक्क्या जरासंध। नपलक्ष्य बलाच्युतौ ॥ प्रत्यप्रेरयदीालू-रथं नीतिप्रदोऽरिषु ॥ १६ ॥ क्रुई यममिवायातं। तं वीक्ष्य बलसूनवः ॥ दशाधावंत रोषेण । वर्षतः शरधोरणीः ॥ ए७ ॥ विब्रुवन् शिशुपा-थ
ऽपि वीरंमन्यो निजं रथं ॥ निनाय कृष्णपरतो । ममोच च शरोत्करं ॥ ए॥ मुकटं ॥१॥ कवचं धन्व । सारथिं च रथं दयान ॥ शिरोऽपि शिशुपालस्य । कमात्कृष्योऽबिनधुषा ॥ ॥ ए ॥ अथाष्टाविंशतिः पुत्रा । जरासंधस्य रोषिणः॥ रामेण सहायुध्यंत । तदस्त्रैर्मृति
For Private And Personal use only