________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
॥१६॥
मुखाः सप्त । जरासंधाझया ययुः॥ ७० ॥ महानेमिः शरैस्तेषा-मष्टानामपि सायकान् ॥ चिच्छेद लघुहस्तत्वा-ज्ज्योतीषीव विनाकरः ॥ ए॥ वरुणाप्तामथो शक्तिं । रुक्मी शैवेयसंहृतौ ॥ मुमोच व्यंतराः क्रूरा । व्यजूंनत तदग्रतः ॥ ७० ॥ अरिष्टनेमेरादेश-मश्रासाद्य स मातलिः । महानेमेः शरे वजं । समक्रमयदाशु च ॥ १॥ तहजारघातेन । महानेमियंपातयत् ॥ शक्तिं तां रुक्मिणं नाले । जघानान्येन चेषुणा ॥ ७ ॥ पतंतं वेणुहारी तं । विप्त्वा स्वे स्पंदने ययौ ॥ सप्ताप्यन्ये च नूपाला। दुवुर्जयन्नंगुराः ॥ ७३ ॥ न्यहन समुविजयो । इमं च स्तिमितो नृपं ॥ नश्कंठं सुसेनं च । होन्योऽदोन्यपराक्रमः ॥ ४ ॥
एवं यादववीरें-जरासंधस्य नूभुजः॥ समरे जनिरे क्रुदै-बहवो बलशालिनः ।। अपि तीबकरो वीर-तीव्रतामसहः किमु ॥ जगाम पश्चिमांनोधि । सैनिकाश्च निजाश्रयं ॥ ॥ ६ ॥ प्रातर्हिरण्यनानोऽथ | महारथिनृपैर्वृतः ॥ जगाहे यादवीं सेनां । नदीमिव महा-
पः ॥ ७ ॥ अधावतामय क्रुझै । जयसेनमहीजयौ ॥ ननोननस्याविव तौ ॥ शरधाराजिवर्षिणौ ॥ ॥ महायुमनूत्तेषा-मस्वैर्दिव्यैस्तथायसैः ॥ त्रिजगन्माथशंकानू-द्यथा
॥१६॥
For Private And Personal use only