________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥ १५
MMAR
यत् ॥ ६७ ॥ परस्परास्त्रसंघट्ट-स्फुरहह्निकणौडबणौ ॥ तावा मिलतां व्यूहौ । प्रलयेऽदी - वापरौ ॥ ६ ॥ तेषां तूर्यरवैर्वाजि-देषितै रथचीत्कृतैः ॥ नटवेडानिरासीञ्च । जगदप्यतिलगुरं ॥ ६५ ॥ चक्रव्यूहाग्गैर्वीरे-नॅपहुंकारनत्सितैः ।। अान्नज्यंत कृष्णस्य । सैनिकाः प्रथमे रणे ॥ ७० ॥ अवामवामपक्षाभ्यां । महानेमिधनंजयौ ॥ व्यूहस्य मुखतस्तह-दनादृष्टिरधावत ॥ ३१ ॥ सिंहनादं महानेमि-देवदत्तं च फाल्गुनः ॥ बलाहकमनादृष्टि-दध्मौर शंखं महाध्वनि ॥७२॥ तेषां शंखस्वनैर्धन्व-कारैरथचीत्कृतैः ॥ शरोत्करैश्च शत्रूणां । सैन्यं दैन्यं परं ययौ ॥ ७३ ॥ तैस्त्रिनिर्विनिदे कोपा-त्रिषु स्थानेषु वैरिणां ।। व्यूहस्तन्मार्गगा वीरा-स्तदंतश्चाविशन् घनाः ॥ ४॥
अथो रुक्मी महानमि। शिशुपालो धनंजयं ॥ हिरएयनानोऽनाहां धावत || ५ || षस्लामपि मिश्रस्तेषां । विविधायुधवर्षिणां ॥ समरः सोऽमरैरप्य-सह्योऽनू- दतिनीषणः॥ ॥ ६ ॥ न स सादी निषादी न । न पदाती रथी न च ॥ महानेमेः शरा यत्र । न विशश्रमुरुजताः ॥ ७७ ॥ महानेमिशरैर्व्याप्तं । रुक्मिणं रक्षितुं नृपाः ॥ वेणुदारि
चा
Ba
MME
॥१५॥
For Private And Personal use only