SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण ॥ १५ MMAR यत् ॥ ६७ ॥ परस्परास्त्रसंघट्ट-स्फुरहह्निकणौडबणौ ॥ तावा मिलतां व्यूहौ । प्रलयेऽदी - वापरौ ॥ ६ ॥ तेषां तूर्यरवैर्वाजि-देषितै रथचीत्कृतैः ॥ नटवेडानिरासीञ्च । जगदप्यतिलगुरं ॥ ६५ ॥ चक्रव्यूहाग्गैर्वीरे-नॅपहुंकारनत्सितैः ।। अान्नज्यंत कृष्णस्य । सैनिकाः प्रथमे रणे ॥ ७० ॥ अवामवामपक्षाभ्यां । महानेमिधनंजयौ ॥ व्यूहस्य मुखतस्तह-दनादृष्टिरधावत ॥ ३१ ॥ सिंहनादं महानेमि-देवदत्तं च फाल्गुनः ॥ बलाहकमनादृष्टि-दध्मौर शंखं महाध्वनि ॥७२॥ तेषां शंखस्वनैर्धन्व-कारैरथचीत्कृतैः ॥ शरोत्करैश्च शत्रूणां । सैन्यं दैन्यं परं ययौ ॥ ७३ ॥ तैस्त्रिनिर्विनिदे कोपा-त्रिषु स्थानेषु वैरिणां ।। व्यूहस्तन्मार्गगा वीरा-स्तदंतश्चाविशन् घनाः ॥ ४॥ अथो रुक्मी महानमि। शिशुपालो धनंजयं ॥ हिरएयनानोऽनाहां धावत || ५ || षस्लामपि मिश्रस्तेषां । विविधायुधवर्षिणां ॥ समरः सोऽमरैरप्य-सह्योऽनू- दतिनीषणः॥ ॥ ६ ॥ न स सादी निषादी न । न पदाती रथी न च ॥ महानेमेः शरा यत्र । न विशश्रमुरुजताः ॥ ७७ ॥ महानेमिशरैर्व्याप्तं । रुक्मिणं रक्षितुं नृपाः ॥ वेणुदारि चा Ba MME ॥१५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy