SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kendra www.kobatirm.org Acharya Shet Kanssagarsur Gyanmandir शत्रंजय मादा ॥१॥ तादृक् पराक्रमः ।। ५६ ॥ रामकृष्णौ च तस्मात्तौ । जातौ सर्वोत्तरौजसौ ॥ तत्पुत्रौ च महावीरौ । द्युम्नशांबी तथापरे ॥ ५७ ॥ तत्कुले नेमिरेको य-स्त्रैलोक्यविजयतमः ।। युयुत्सते हि कस्तेन । नतेन त्रिदशाधिपः॥ ५ ॥ तनादृग्विक्रमावाराः। पांडवा अपि तहले ॥महानेमिस्तु तेष्वेको । ग्रहेष्विव दिवाकरः ॥ एए ॥ एवं कालबलं ज्ञात्वा । शत्रूणामुन्नतिं च तां । न योहुँ युज्यते स्वामिन् । सहसा महसः कयात् ॥ ६ ॥ इत्यस्य वचसा दीप्त-कोपो राजारुणेक्षणः ॥ जगाद यऽन्निर्मूढ । नेदितोऽस्ति ध्रुवं नवान् ॥ ६१ ॥ तव मंत्रैः सहामीषां । गोपालानां बलं रणे । हत्वा स्वदुहितुः संघां पूरयिष्येऽद्य मंत्रिक ॥ ३२ ॥ इत्युस्वा मंत्रिलिप-श्चक्रव्यूहमकारयत् ॥ प्रातर्यदूश्च समरे । शनिपल्ल्यां न्यमंत्रयत् ॥६॥ जरासंधः स्वयं पट्ट-बंधपूर्वं निजे बले ॥ हिरण्यनानं सेनानीं । चकाराखिलसम्मतं ॥४॥ र गरुडव्यूहमासूत्र्य । प्रातस्ते यादवा अपि ॥ सुनिमित्नधृतोत्साहाः । समराजिरमासदन ॥६५॥ समुविजयोऽयात्म-बले बलवतां प्रभुं । सेनानीत्वे ह्यनादृष्टि-मन्यषेचयउत्सवैः ॥६६॥ द्योतयंतं रुचाकाशं । रणं मातलिरप्यथ ।। आनिनायें निर्देशा-बेमिस्तं च समाश्र ॥१४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy