________________
Acharya Sh Kalassagar Gyanmandir
Shin Maha
Jain Aradhana Kendra
माहाण
शत्रंजय क्वचिजग्मुः शुचाकुलाः॥ ४६॥
इतोऽनुकूल्य जत्युक्तैः। सीरिणं पांडवा अपि ॥ प्राप्ताः स्वसैन्यं तनयान । हतान ज्ञा॥ १३॥ त्वा शुचं दधुः ॥ ७ ॥ तेषां च धार्तराष्ट्राणा-मन्येषां च पृथासुताः ॥ सरस्वतीनदीतीरे ।
प्रेतकार्याणि चक्रिरे ॥ ४ ॥ इतो दुर्योधनं ज्ञात्वा । हतं मगधनूपतिः ॥ तदैव प्रज्वलत्क्रोधः । प्राहिणोत्सोमकं नृपं ।। ४ए ॥ सोऽपि पांडुसुतैर्युक्तं । समुविजयं नृपं ॥ एत्याचख्यौ जरासंध-वाचिकं धीरगीरिति ॥ ५० ॥ यस्तो मत्सखा पांडु-पुत्रैर्योधनो नृपः ॥ युष्मद्वलादृशं तेन । उये कंसवधादपि ॥ ५१ ॥ तत्सांप्रतं च मे देहि । रामकृष्णौ च पांडवान् ॥ स नो चेदायत एवास्मि । रणधुर्यो नव ध्रुवं ॥ ५ ॥ जरासंधोक्तमित्येष । नच्चरन् रोषपोषिa तं ॥ धिक्कृतो रामकृष्णान्यां । तमत्वाख्यत्स्वन्नूभुजे ॥ ५३॥
तश्च हंसको मंत्री । जरासंधं जगाविति ॥ नत्साहप्रभुशक्त्योदि । मंत्रशक्तिर्बलीयसी ॥ ५५ ॥ अमंत्रात्कंसकालाद्याः । प्रापुस्तं तं परान्नवं ॥ अतो मंत्रधुरीणानां । संपदः स्युः पदे पदे ॥ ५५ ॥ अधुनोदयजाजोऽमी । यादवाः सर्वथैव हि ॥ स्वामिना च पुरा दृष्ट-स्तेषां
॥१३॥
For Private And Personal use only