________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१२॥
www.kobatirth.org
तौ ताम्राननौ रुपा ॥ ३५ ॥ नृत्प्लुतिप्रवणं जीमो । गदया पादयोरुबा || दुर्योधनं निहत्योचै—रलोग्यदिलातले || ३६ || पतितस्यापि तस्याय । मौलिं मारुतिरंहिनिः ॥ अचूरयद्दल वर-श्चित्ते रोषमवाप च ॥ ३७ ॥ ज्ञातेयशंकितः किंतु । चित्ते कोपपरो हली || मुक्त्वा तथैव कौंतेया-नवमन्य च निर्ययौ ॥ ३८ ॥ तेऽपि स्वबलरकायै । धृष्टद्युम्नशिखं किनौ ॥ नियुज्य कृष्णानुगता । ययुः सांत्वयितुं वलं ॥ ३५ ॥ कृतवर्म कृपाचार्या श्वत्थामानस्त्रयोऽप्यमी ॥ तावत्सुयोधनं दृष्टुं । रणक्षेत्रमुपाययुः ॥ ४० ॥ तथावस्थं च तं वीक्ष्य । निंदतः स्वं नृपं जगुः ॥ प्रसीद्यादिश नो येना-द्यापि हन्मो हि पांडवान् ॥ ४१ ॥ पांरुवान् हन्म इत्येषां । वचसाप्युत्सवन्मनाः ॥ स्पृशंस्तान्पाणिना नूप- स्तघ्वाय निसृष्टवान् ॥ ४२ ॥ तेऽपि शून्ये बले गत्वा । धृष्टद्युम्न शिखंडिनौ || चिरायुध्ध्वा च हत्वा च । प्रजहुः पांडवात्मजान् ॥ ४३ ॥ तेषां शिरांसि चानीय | सुयोधनपुरोऽमुचत् ॥ सुयोधनोऽपि ब्रूगानां । मत्वा तानीत्यवोचत || ४४ || धिक् स्तनंधयमौलीनि । किमानीतानि मे पुरः ॥ जागधेयानि तादृंशि । न वा 'यैः पांडवक्ष्यः || ४५ || नच्चरन्निति दुःखार्त्तः । प्रापदंतं सुयोधनः ॥ कृपाद्या लज्जितास्तेऽपि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ११२ ॥