________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
स्वकर्मल ऊितो नीरु-स्तदास्तं कर्मसाहिणि ॥ गते सुयोधनो नंष्ट्वा । सरोंतः प्राविशत्कुधीः । माहाण ॥ २५ ॥ अश्वचामा कृतवर्मा । कृपो दौर्योधनी गतिं ॥ पश्यतः पदवीं दृष्ट्वा । ययुस्तत्सरसि पुतं ॥ २६ ॥ यावत्तत्र स्थित दुर्यो-धनमेते बन्नापिरे ॥ तावनत्पृष्टगाः पांडु-पुत्रा अपि समाययुः ॥ २७ ॥ एकया तत्सरोऽप्येते-होहिण्या दोनितारयः ॥ संवेष्ट्य तमिति प्रोचुरुच्चैरंन्नस्तिरोहितं ॥ २० ॥ न युक्तं तव वीरें । दुर्योधन पलायनं ॥ पूर्वकीर्तिगुणदात्र-पलायनमिदं ननु ॥ श्ए ॥ किं चात्र शक्यते स्थातुं । रुष्टे सम्यक् किरीटिनि ॥ यः शोषयितुमीशोऽस्ति । विद्यास्त्रैरपि वारिधिं ॥ ३० ॥ नालं चेत्सकलैयोंई । तदैकेनैव केनचित् ॥ युइस्वेप्सितयुइन । बुधस्व मनसि स्वयं ॥ ३१ ॥
श्रुत्वेति व्याजहाराध । मनस्वी धृतराष्ट्रमः ॥ गदायुझेन योत्स्येऽहं । सह नीमेन दोष्मता ॥ ३२ ॥ अंगीकुर्वनिरेतैस्त-सरसः शीघ्रमेव सः ॥ प्राऽरासीजलचर-सत्ववजयकां- ॥१९॥ कया ॥ ३३ ॥ सन्यीनूय स्थितेषूच्चै-रपरेषु युधि मारुतिः ॥ र्योधनश्च सगदौ । मिश्रो रोपादधावतां ॥ ३४ ॥ तौ वंचयंतौ सुचिरं । गदाघातं परस्परं ॥ द्युसदामपि प्रेक्ष्यौ । जा
For Private And Personal use only