________________
Sh
incha kenge
Acharya Sha Kalassaganan Gyanmandir
शत्रंजय
मादार
॥१॥
RAMBRITE
पार्थकावयान्योऽन्यं । समानभुजक्रमौ ॥ युयुधाते शरैरुस्त्रै-रिवाकौं प्रलयोदितौ ॥ ॥ १४ ॥ दुःशासनमरौत्सीच्च । नीमः पूर्वरुषेरितः॥ निपात्य च भुवः पृष्टे । तनुजावुदपाटयत् ॥ १५ ॥ वीक्ष्येव नास्करो नूमिं । रक्तां दुःशासनासृजा ॥ तन्वन द्यामपि तहाँ । । वारुणी दिशमाश्रयत् ॥ १६ ॥ प्रातः पार्थवधापेकी । राधेयः शल्यसारथिः ॥ शंखस्वनमिषार्जन । रणाजिरमवाप्तवान ॥ १७ ॥ विहायसि दिशि मायां । परितः प्राणिवर्गिषु ॥ अलक्ष्यंत तयोर्बाणा । वार्षुकाब्दकणा श्व ॥ १७ ॥ पार्थो गारुडशस्त्रेण । कर्णमुक्तसरीसृपान् ॥ न्यवारयत्पराण्येवं । प्रत्यस्त्रैः सर्वमंत्रवित् ॥ १ ॥ पूर्वोपकारसंक्रीत-पन्नगेंइसहायिना ॥ धनंजयो न्यहन कर्ण-मर्णवान्यर्णगे रवौ ॥ २०॥ पुनः प्रातः पुरस्कृत्य । सेनानी शल्यमाजये ।। मंदोत्साहा अपि ययु-धृतराष्ट्तनूरुहाः ॥ १ ॥ भुंचत्यरिमनःशल्ये। शरान् शल्ये समंततः ॥ एको युधि स्थिरो जझे । तत्रैकः स युधिष्टिरः ॥ १२ ॥ सहदेवो
ऽपि संक्रुः । संक्रुहं शकुनिमितं॥ रुरोध शरसंघातैः । पूरयन् गगनार्णवं ॥ ३३ ॥ उत्तरस्य - स्मरन् शल्यं । शक्त्या सफलया क्रुधा ॥ जघान तपसः सूनु-बैरियादी हि वीररुट् ॥ २४॥
॥१०॥
For Private And Personal use only