________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ उन्
www.kobatirth.org
ता || २ || मन्यमानो निजं पुत्रं । इतं शेणस्तया गिरा || रणकर्मणि मंदोऽनूत् । किंकर्तव्यजडेो गुरुः ॥ ३ ॥ विव्यावा शरैर्वृष्ट-युम्नस्तं ग्लसद्दलः ॥ विधुरः सोऽप्यनशना-ब्रह्मलो - कं गुरुः ॥ ४ ॥ स्वपितुर्हतनं ज्ञात्वा श्वत्थामा तु बलोदतः ॥ सेनां पांवनूनर्जु-रनाशयदिषुजैः ॥ ५ ॥ नारायणीयं रोषाच्च । तवायास्त्रमामुचत् ॥ तत् स्फुलिंगकणैः का। पूरयद्दिद्युदिवि ॥ ६ ॥ कृष्णोक्त्या विनयप्रहै - स्तदस्त्रं पांडवैरथ ॥ निन्ये विफलतां तू । विनयात्किं न सिध्यति ॥ ७ ॥ इत्थं महारणे तस्मिन् । द्वादशप्रदरायुषि || बहवः - यमासेदुः । कयं च बहवः परे ॥ ८ ॥ ततोऽनिषिच्यत किप्रं । सेनानीवेंगनूपतिः ॥ धार्त्तराष्ट्रैर्बलवती । ह्याशा सर्वशरीरिणां || ७ || पुरस्कृत्य ततः सर्वे । कर्णमन्यर्णपौरुषं ॥ गांधारेया रणमयु- र्युयुत्सव नदायुधाः ॥ १० ॥ संफेटः सैन्ययोर्जज्ञे । प्रोबलम्ब स्वदंतुरः ॥ स्सदः सर्वजंतूनां । दुर्भेदश्व परस्परं ॥ ११ ॥ कर्णाभ्यर्णात्तकोदरः । कर्णोऽर्णवसमध्वनिः ॥ पपात वातवित्रस्त - समस्त रिपुरादितः ॥ १२ ॥ विष्वगूर्ध्वमधो यह - दुष्णांशुस्तारयेत्करान् ॥ तदासीनूजोऽपि । तथारिषु शरान् क्षिपन् ॥ १३ ॥
I
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ उन्५ ।