________________
San Mahavir Jain Aradhana Kendra
Acharya She Kallassagar
Gyanmande
शत्रजय रिपुस्त्वेष । मिशेषबलसंयुतः ॥ इतमात्मवलं हंतु-मेति तत्समरे नव ॥ ११ ॥ त्वद्दोमब- माहाण
लादेव । त्रैलोक्यं तन्मयं व्रजेत् ॥ इंशेज्ञदयश्चाम।। त्वत्पुरः किंकरा इव ॥ १२ ॥ इति । ।। णा
श्रुत्वा हरेर्वाक्यं । विलोक्यावधिनापि च ॥ नेमिर्जगाददंतेंदु-द्युतिपापतमोहरः ॥ १३ ॥ शृणु श्रीकांत संभ्रांतो । रिपुस्ते विक्रमौजसा ॥ यन्मुमोच जरां तेन । तयायं विधुरो जनः ॥ १४ ॥ सत्यं हंति नवान शत्रू-नेकोऽपि रणसंकटे । जरया परमेते तु । प्राणान मोकंति तच्घृणु ॥ १५ ॥ पाताले धरणेऽस्य । विद्यते देवतालये ॥ नविष्यत्पार्श्वनाथस्य । प्रतिमा महिमाधिका ॥ १६ ॥ आराध्य धरणे त-मुपवासैस्त्रिनिस्यहं ॥ प्रतिमां तां च याचस्व । स ते दास्यति सेवितः ॥ १७ ॥ तस्याः पादांबुजस्नात्र-पयसा कृतसेचनं ॥ तव सैन्यमिदं मोह-मुज्झित्वोत्यास्यति कणात् ॥ १० ॥ कृष्णोऽप्युवाच तद्ध्यान-निरते मयि
कश्चमूं ॥ पास्यत्येनां जिनोऽप्याह । पाताहं शत्रुसंकटात् ॥ १५ ॥ श्रुत्वेति हर्षनाक् कृष्ण ॥ए। है। -स्तदाराधनतत्परः ॥ बभूव विशदामान-ध्यानप्रदिप्तमानसः ॥ २० ॥
इतश्च स जरासंधः । समियाय सुविक्रमः ॥ चतुरंगचमूयुक्त-स्तहलं च तथा विदन
For Private And Personal use only