SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Sh in Arkende Acharya Sha Kalassaganan Gyanmandir शत्रुजय माहा ॥ ६॥ सरो यथा ॥ तहोचोंबुपिपासातः । शोकशोषमलनहाः ॥ ७॥ तृष्णार्नेऽथ नदीसूनौ। पा- र्थो दिव्यास्त्रवित शरैः । चकोंजलं श्वना-विवत्सर्वचित्रकृत् ॥ १॥ दर्शयित्वाय तचित्रं । धार्तराष्ट्राय सोऽवदत् ॥ विधेहि पांझवैः संधि । त्वत्तोऽधिकपराक्रमैः ॥ ३२ ॥ अनाकर्णितमासून्य । तत्र क्रूरः स कौरवः ॥ कोपपाटलितं चक्षु-श्चिकेप पवनात्मजे ॥ ३ ॥ अथ गीर्वाणवाणीनि-गंगानूर्वतमग्रहीत् ॥ विमुक्तसर्वसावद्यो-ऽनशनाचाच्युतं ययौ ॥७॥ स्वसैन्येऽन्निविषेचातो । शेणं स धृतराष्ट्रमः ॥ प्रातस्तं च पुरस्कृत्य । कुरुक्षेत्रमवापतत् ॥ ॥ ५ ॥ सव्यसाची चकाराय । तस्मै प्रणतिपूर्वकं ॥ गुरवे दक्षिणां ददो। धनुर्वेदं तदा तथा ॥ ६ ॥ तयोरथ शरवातैः । क्रमादात्मकरान हरन् । मिहिरो विरहोल्लालं । चक्रवाककुलेऽकरोत् ।। ७७ ॥ तदादूतो बहिर्नूय । सैन्यात्संसप्तकान्निधान् ॥ प्रावर्त्ततार्जुनो योई। मृगानिव मृगाधिपः ॥ ७ ॥ हादशेऽह्नि गजारूढो । नगदत्तोऽअनीषणः ॥ नपशव कौं- तेय-कटकं पार्थनिर्गमात् ॥ उए ॥ श्रुत्वात्मसैन्ये पार्थोऽपि । तत्वोन्नप्रनवं रवं ॥ मुक्त्वा संसप्तकान् शीघ्र । नगदत्तमयोधयत् ॥10॥ जघानामर्षणः पार्थ-श्चिरं युध्ध्वाथ तं गजं ॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy