________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥७०७॥
जगदत्तं च देवानां । प्रतीबन पुष्पवर्षणं ॥ १ ॥ हते तस्मिन् हतत्राणा । कुरुसेना नृ- माहाण पोक्तिन्निः ॥ रजन्यां रचयामास | चक्रव्यूहमखंहितं ॥७२॥ संसप्तकान कवलय-त्यथो पार्थे बहिर्गते ॥नीमादिनिरनिमन्युश्चक्रव्यूहं वृतोऽविशत् ॥ ८३ ॥ सुयोधनकृपशेण-राधेयकृतवर्मणां ॥ अस्त्राण्यवगणय्यौच्चै-ममाथ व्यूहमार्जुनिः ॥ ४॥ सुयोधनादिन्निीमादिषु रुषु संयुगे ॥ जयश्योऽनिमन्युश्च । युयुधाते मिश्रो नटौ ॥ ५ ॥ आयसैरथ दिव्यैच । चिरं युध्वास्रसंचयैः ॥ अन्तिमन्यु निनायांत । दिनांते स जयश्थः ॥ ६ ॥
क्रुझो जयश्श्रवधं । प्रतिज्ञाय दिनावधि ॥ कपिध्वजोऽय कोपेन । जगाहे रिपुवाहिनी ॥७॥शेगादिनिस्ततो रुहः । कपिकेतुरमर्षणः ॥ शरासारैररित्र । व्यधाधुधिरकर्दमं ॥ ॥ ॥ सत्यकिश्च मरुत्सूनुः। पार्थानुपदमीयतुः ॥जीमं सुयोधनोऽरौत्सी-त्परं नूरिश्रवाः । पुनः ॥ ७ ॥ जय दिनांतेऽय । प्राप्य शक्रतनूरुहः ॥ तैस्तैर्नृपतिनिर्गुप्तं । रोगराजमि- ॥७॥
वापरैः ॥ ए ॥ षमामपि हि वीराणा-मस्त्रैस्तेषां सुपातिनिः ॥ प्रलयोन्नेदशंकानू-श्वि- स्यापि सुदुस्सदा ।। ए१ ॥ सत्यकेर्वधनिष्णात-स्य भूरिश्रवसो भुजं ॥ चिच्छेद पार्मस्तं रो
For Private And Personal use only