SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Sh Mavain Aradhana Kenda Acharya Sha Kalassagarson Gyanmandie शत्रंजय दृष्ट्वार्जुनशरैः सेनां । दीनां कौरवनूपतेः ॥ नीष्मवीरव्रतो नीष्मो । दधावे ध्वानयन धनुः॥ माहाण ॥ ६ ॥ मार्गयतो रिपुप्राणान् । प्राप्नुवंतोऽपि मार्गणाः ॥ स्वसिई मार्गशत्वं हि । गांगेय॥३०॥ - स्य न तत्यजुः ॥ ३१ ॥ धृष्टद्युम्नोऽय सेनानीः। प्रतिनीष्ममवावत ॥ दिप्तानेकजनप्राण स्तयोरासीन्महारणः ॥ ६॥ अथाष्टमदिनप्रांते । पांडवा इत्यमंत्रयन् ॥ पुर्जयः सर्वथा नीष्मः। कयं वध्योऽरिसैन्यपः ॥ ६३ ॥ ततो जगाद गोविंदः। संधेयं स्वर्धनीरुहः ॥ व्यस्त्रे पंढे स्त्रियां यन्न । प्रहर्त्तव्यं पराङ्मुखे ॥६धा पंढं शिखंडिनं पार्थ । औपदेयं निजे रणे ।। त्वमारोप्य व्यस्तहस्तं । प्रहरेस्त मशंकितः ॥ ६५ ॥ अंगीकृत्येति ते प्रातः । पुनः सनःइसैनिकाः ॥ रणाजिरमगुः पांडु-पुTAत्राश्च धृतराष्ट्रजाः ॥ ६६ ।। नासीरस्थस्तथैवेषु-बातैः शांतनुजोऽब्दवत् ॥ नपढ़ाव करकैः । सरत्नानिव पांडवान् ॥६७ ॥ स्वे रने षंढमारोप्य । पार्थोऽपि निशितैः शरैः ॥ मंदमस्त्र- ॥५॥ विधौ निष्मं । जर्जरांमगसूत्रयत् ॥ ६ ॥ वर्ममर्मनिदो बाणाः । पार्थस्य न शिखंडिनः ॥ र यंतारमित्यसौ जल्पन् । रथकोडे लुलोठ हा ॥ ६ए ॥ परिवव्रस्ततः सर्वे । नीष्मं ग्रीष्मे है For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy