________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥४०॥
यराट् कृपं ॥ ७ ॥ चत्वारस्ते मिथो युइ-पराः सेनाचरैनटैः ।। आलोकिरे बहिर्वृत्वा । भु- माहा वनस्यापिनीतिदाः॥ भए ॥ मियो विरथिनौ खन-पासी कैकेयराकृपौ ॥ नद्यत्फणाधरौ । सर्पा-विव विश्वकयक्षमौ ॥ ५० ॥ विजेंनिगस्तथा बाणै-रतिमन्योहबलः ॥ चिच्छेद केतुयतारौ ॥ सारौजा रणसंकटे ।। ५१ ॥ गर्जत्रिष्टुरनि|-श्चकैमि विदारयन् ॥ अथो जीमरथो धर्म-सूनुसैन्यमयाश्यात् ॥ ५ ॥ नीष्मे नीष्मरुषा बाणै-मैमपं व्योनि कुर्वति॥ अस्थिरा रिपुसनानू-बौरिवाब्दे विजृनति ॥ ५३ ॥ क्रुझेऽनिमन्युरिषुनिः। सूतं दुर्मुखनूपतेः॥ नीष्मकेतुं च सपदि । चिच्छेदाबादयन्ननः॥ ५० ॥ क्रुऽय जीष्मे रथिनो । दश पांझवसैन्यतः ॥ रक्षितुं पार्थतनयं । परिवत्रुरुदायुधाः ॥ ५५ ॥नीमोऽपि रथचित्कारैः। दोन
यन भुवनं रणे ॥ अथाययौ नीष्मबाणै-शिवनकेतुरमर्षणः ॥ ५६ ॥ आत्मयुग्यगजध्वस्त। सूतस्यंदनवाजिने ॥ नत्तराय स्वर्णशक्ति-ममुचत् शल्यपार्थिवः ॥ ५७ ॥ सर्वायुधनिषिज्ञ
॥७॥ पि। निपत्योत्तरमूईनि ॥ जग्राह तदसून शक्तिः । सुरोक्तिर्हि फलेग्रहिः ॥ ५॥ कपिध्वजोऽध कोपेन । कांमजालैरनर्गलैः॥ वरूथिनी विपदस्य । तिरयामास तीव्ररुट् ॥ ५ए ।
For Private And Personal use only