________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७०३ ॥
www.kobatirth.org
विभावरी निजे रेणु-नरे स्फुरति सर्वतः ॥ खद्योतद्युतिधर्माणो ऽनूवन बारामुखानि खे ॥ ॥ ३८ ॥ निपादिनिर्गजारूढाः । सादिनिः सादिनो मिश्रः ॥ रथस्था रथिभिः पत्ति-वृंदाः पतिमिरास्फलम् ॥ ३५ ॥ संघट्टनाजां रोषेण । रदिनां च मिथो रदैः ॥ अन्योऽन्यमर्योधानां । पादचारैरनूणः || ४० ॥ योधा नदायुधाः क्रोधो - होधाः संवर्मिणोऽरिषु । दुःप्रेक्ष्या जगतो जाताः । सहस्रांशुवज्ज्वलाः ॥ ४१ ॥ सनदा वाजिनो गल्यो -प्लुतंतो बल्लयः ॥ सपक्षा इत्यतयैत । रिपुनिर्नयनं गुरैः ॥ ४२ ॥ नक्रंति सर्वशस्त्राणि । पर्वतंति च वार॥ कल्लोलंति हयास्तोय - मानुषंति च पत्तयः || ४३ || मकरंति रथास्तत्रो -छेले समरसागरे ॥ यानंति च विमानानि । हुंकृतैर्गर्जति स्फुटं ॥ ४४ ॥ युग्मं ॥
I
प्रवृमन्युः स निमन्यू रथस्थितः || अविशत्रिपुसेनां तां । रविवत्तिमिरोत्करे ॥ ॥ ४५ ॥ तस्मिन् बाणोत्करैः कोपा - इर्षत्युत्कर्षशालिनि || रिपुदुर्जिकमजव - नीरत्वविनाशनात् ॥ ४६ ॥ विस्फुरंतमिति प्रेक्ष्य । तं बृहद्वलराट्कृपौ ॥ श्रधावतां शरैव्योम - व्याप्नुवतौ रथस्थितौ ॥ ४७ ॥ श्रश्रो बृहद्वलमनि-ययावेर्जुननंदनः ॥ सहायत्वे च तस्यैव । प्राप कैके
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ १०३ ॥