________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१०२॥
www.kobatirth.org
रिपुतामिस्र - परमाणून दरन्नरं || २६ || वृक्षाग्रेषु खगा व्योम्नि । खगा अथ रवं व्यधुः ॥ वईयंतः सिंहनादं । वीराणां रणकांकियां ॥ २७ ॥ सैन्ययो रणतूर्याणि । तदा नेदुः समंततः ॥ नद्यविहयस्पर्धा - कारिणो वाजिनः पुनः ॥ २८ ॥ नदंतो वारणा रेजु - ऊरन्मदजलप्लुताः ॥ पर्यन्या इव वर्षासु । छिट्जवासकशोषिणः ॥ २७ ॥ निःस्वानकाहलानेरी - तृर्यढक्काहुडुक्ककैः । पत्त्यश्वेनरथारावै-रनून्नादमयं जगत् ॥ ३० ॥ सुवर्णरत्नवर्माणः । कृपालस्थितपाए - यः ॥ उल्लालयतः फलकान् । प्रसस्स्रुः सर्वतो जटाः ॥ ३१ ॥ दुर्धरा ध्वानयंतोऽथ । धनुश्चेलुर्धनुर्धराः || शर्बलाधारिणोऽनूवन् । सबलास्तत्पुरस्ततः ॥ ३२ ॥ संवर्मिणोऽब्धिकल्लोलधर्मिणोऽय हया रयात् || प्रसस्रुस्त्यक्तमर्यादा - स्तूर्यध्वनिविनिािः ॥ ३३ ॥ गजा नत्तानशुंडा - जाग्रदर्गलजीपणाः ॥ रणारंजकृतादत्र - वेमाः सज्जा प्रथो यथुः || ३४ ॥ शस्त्रैकसदना नेमि - स्पंद निष्पिष्टतलाः ॥ स्पंदनाः प्राचलंस्तत्रा - चल योधबलाकुलाः ॥ ३५ ॥ नतिस्म पाथोधेः । पयांसि पृथुवेपनात् ॥ शुशिरेषु पादपाता - दिव सैन्यन्नरात्तदा ॥ ३६ ॥ र रंगा जिरे वीरैश्च निस्तूर्यनादतः ॥ नर्त्तयित्वा पादचारै - रारेने सैन्ययो रणः ॥ ३७ ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण
1190911