________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजयनयुक्तस्तव विक्रमः ॥ १५ ॥ अस्मानादिश तत्स्वामि-त्रयाऽपांडवयादवं ॥ कुर्महे विश्व-
मस्मेर-रिपुरनोरुदारुणं ॥ १६॥ इत्याग्रहाजरासंधः । पट्टवंधनपूर्वकं ॥ तं न्ययुक्त रिपौ ॥७०१॥ व्यक्त-शक्ति सेनायुतं रणे ॥१७॥ अथोडरमहायोध-वृतो र्योधनः क्रमात् ॥ प्रयाणैः कै
चिदप्याप । कुरुक्षेत्रमतिश्रुतं ॥ १० ॥ गजांत:पपत्त्यंबु-मानुषाश्वमहोमिनिः॥ एकादशाइस दौहिणीनि-नदीजिरिव सोऽशुन्नत् ॥ १५॥ .
र्योधनोऽथ प्रपिता-महं नीष्मं नमन्मुदा ॥ चकार वीरकोटीरं । स्वसेनापतिमादरात् ॥ ॥ अदौहिणीनिः सप्तानि-युतास्ते पांझवा अपि ॥ चलंतोऽचलचालाय । कुरुकेत्रमुपाययुः ॥ १॥ ौपदेयं ततः सर्वानुमतं पांडवा अपि ॥ चमूपत्वेऽनिषिषिचु-धृष्टद्युम्नं महौजसं ॥ २२ ॥ निवृत्तोपायत्रितया । निर्णीतरणवासराः ॥ अथानचुमहावीराः । शस्त्राणि दत्रदैवतं ॥ २३ ॥ अशुन्नन्मल्लिकामाला-मालितान्यायुधान्यपि ॥ स्वन्नर्तृषु यशोरा- शिं । दातुं तत्रोद्यतानीव ॥ २५ ॥ नदंति निशि शस्त्राग्रे। रणतूर्याणि रेजिरे ॥ आयांतीनां जयश्रीणां । नूपुराणां रवा श्व ॥ २५ ॥ इतस्तेषां वीररस । श्वालोहिततिग्मरुक् ॥ नद्ययौ
॥१॥
For Private And Personal use only