________________
Stunt Mahan
Archana Kenda
Acharya Shankalassagansen Gyanmandie
छात्रंजय
शानुजय वामरी श्रीमान् । युगा
माहार
॥६
॥
वीरः । पातालः स्थिर एव च ।। ७३ ॥ लागरः षट् च तत्पुत्रा। निष्कपः कंपनस्तथा ।ल-
मीवान केसरी श्रीमान् । यगांतश्च समाययुः॥ व ॥ आययौ हिमवांस्तत्र । तत्तनजास्त्रयोऽप्यमी ॥ विद्युत्प्रनस्तथा गंध-मादनो माल्यवानपि ॥ ५ ॥ अचलोऽचलपुत्रास्तु । सप्ताजग्मुर्महौजसः ॥ महेंशे मलयः सह्यो । गिरिः शैलो नगो बलः ॥ ६ ॥ पूरणः सूनवस्तस्य । चत्वारश्च समाययुः ॥ पुरो दुर्मुखश्चैव । दर्डरो उर्धरस्तथा ।। ७७ ॥ धरणः पं. च तत्पुत्राः । कर्कोटकधनंजयौ । विश्वरूपः श्वेतमुखो । वासुकिश्व समाययुः ॥ ॥ आययावनिचंशेऽपि । षट् च तस्य सुता इमे ॥ चंः शशांकचंशन्नः । शशी सोमोऽमृतपत्नः॥ ॥ ५ ॥ वसुदेवश्च तत्रागा-त्सुत्रामेव वरौजसा ॥ तत्सूनवश्च बहवो । दोमंतो नामतस्त्वमी ॥ ए ॥ अक्रूरो वैरिषु क्रूरः । क्रूरोऽथ ज्वलनप्रनः ॥ वायुवेगोऽशनिवेगो। महेंगतिरेव च ॥१॥ सिदार्थोऽमितगतिश्च । सुदारुदारुकस्तथा ॥ अनादृष्टिईढमुष्टि हेममुष्टिः शिलायुधः ॥ ए ॥ जरत्कुमारवाल्हीको । गंधारः पिंगलस्तथा । रोहिण्यास्तु सुतो रामः।सारणोऽश्र विदूरश्रः ॥ ३ ॥ प्रापेतू रामतनया । नुल्मुको निगधस्तथा ॥ चारुदत्तो ध्रुवः शत्रु-दमनः
॥६॥
For Private And Personal use only