________________
Acharya
Sh
a
nmand
Sin Maharan Aradhana Kendre
मादा
जयपीठ एव च ॥ ए ॥ विष्णुपुत्राश्च बहवो । युयुत्सव नपाययुः ॥ नानुश्च नामरश्चैव । म-
हान्नान्वनुन्नानुको ॥ एए । बृहध्वजश्चाग्निशिखो । वृष्णुः संजय एव च ॥ अकंपनो म॥६॥ हासेनो । धीरगंजीरगौतमाः ॥ ए६ ॥ सुधर्मोदधिसूर्याश्च । चंधौं प्रसेनजित् ॥ चारुक
प्णकन्नरताः । सुचारुर्देवदत्तवत् ॥ ७ ॥ प्रद्युम्नशांवप्रमुखा । अपरेऽपि महौजसः॥ उग्रसेनस्तत्सुताश्च । रामविष्णोश्च नूरिशः ॥ एज ॥
एवं पुत्रा दशार्हाणां । बहवश्व युयुत्सवः ॥ पितृस्वसृस्वसृसुता । अप्याजग्मुर्महानुजाः ॥ ए ॥ ततः क्रोष्टुकिनाख्याते । दिने दारुकसारथि ॥ ताक्ष्यांक रथमारूढः । सर्वैर्यदुन्निरावृतः ॥ ४० ॥ शुनर्निमित्तैः शकुनैः । संसूचितजयोत्सवः ॥ प्रतिपूर्वोत्तरामाशां । प्रचचाल जनार्दनः ॥ १ ॥ युरो ॥ यदूनां पांडवानां च । चलतां सैन्यन्नारतः ॥ चकंपे काश्यपी कामं । कुलाचलचलत्वकृत् ॥२॥ पंचचत्वारिंशतं तु । योजनानि निजात्पुरात् ॥ गत्वा तस्थौ शनिपटख्यां । ग्रामे संग्रामविहरिः॥३॥ अग्जिरासंधसैन्या-चतुर्निर्योजनैः स्थिते ॥ तत्र कृष्णबले केचि-दागुर्विद्याधरोनमाः ॥ ४ ॥ समुपविजयं नत्वा । तेऽवोचन्नृपते वयं
।
For Private And Personal use only