SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा ॥६॥ टू ।। ७२ ॥ अन्येऽपि बहवो नूपाः । सामंताश्च सहस्रशः ॥ जरासंध समापेतुः। प्रवाहा व सागरं ॥ ३ ॥ जरासंधोऽयदुर्बोध-क्रोधयोधसमन्वितः ॥ प्रयाणमकरोत्रु-प्राणनिर्वा कारणं ॥ ४ ॥ मंत्रनिश्चाप्यशकुनै-वार्यमाणोऽपि नूरिशः ॥ स चचालार्धचक्रेशो | नूचक्रं कंपयन बलैः ॥ ५ ॥ समायांत जरासंध। नारदः कलिकौतुकी ॥आख्यच्चराश्च कृष्णाय । सतृष्णाय रणाय ते ॥ ७६ ॥ कृष्णवमेव कृष्णोऽपि । तेजसामेकमास्पदं ॥ अवादयप्रयाणाय । नां नूपाश्च तेऽमिलन ॥ ७ ॥ समुविजयस्तेषु । समुश्श्व उर्धरः ॥ तत्रागात्सर्वसन्नाही । तस्यैते तनया अपि|| महानेमिः सत्यनेमि-दृढनेमिसुनेमिनौ । अरिष्टनेमिनगवान् । जयसेनो महीजयः ॥७॥ तेजसेनो जयो मेघ-श्चित्रको गौतमोऽपि च ॥ श्वफल्कः शिवनंदश्च । विश्वक्सेनो महारथः॥ ॥ ॥ अक्षोन्यो षिदोन्यः । समुश्विजयानुजः ॥ आययौ युधि धौरेया-स्तस्याष्टौ च सुता इमे ॥ २ ॥ न वश्च धवश्चैव । क्षुनितोऽथ महोदधिः ॥ अंनोनिधिर्जलनिधि-मिदेवो दृढव्रतः॥ २ ॥ स्तिमितोऽपि हि तत्रागा-पंचैते तत्सुतोत्तमाः ॥ सुमिमान वसुमान ए For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy