SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shn Katassagarsen Gyanmandar शत्रंजय मादा । ॥६१६॥ इतश्च यवनदीपा-नांमान्यादाय केचन ॥ वशिजो हारिकामीयु-विक्रीणतेस्म तानि च ॥ ६ ॥ लिप्सवोऽयाधिकं लानं । वणिजो रत्नकंबलान् ॥ आदाय मगधेशस्य पुरं। राजगृहं ययुः ॥ ६३ ॥ जरासंधसुतां जीव-यशस मूल्यहानितः ॥ गृहंती तत्र वणिजः । क्रुधा तामिति चुक्रुषुः ।। ६५ ॥ किमस्मानिरिहानीता । एते त्यक्त्वा हरेः पुरीं ॥ दूरतोऽस्तु महालानो । मूलनाशोऽत्र नः खलु ॥ ६५ ॥ इति श्रुत्वा जीवयशाः । का नाम शारिका पुरी ॥ तत्र कोऽस्ति महीनेता । पुनः पप्रन तानिति ॥ ६६ ॥ प्राहुस्ते पश्चिमांनोधे-स्तीरे धनदनिर्मिता ॥ धारिकेत्यस्ति नगरी।। नगारिनगरी निन्ना ॥ ६ ॥ तत्र यादववंश्योऽस्ति । वसुदेवनृपप्रसूः ॥ कृष्ण नष्कराकार-प्रतापाधार इशिता ॥ ६ ॥ तन्नामश्रवणादेव । संजातानिज्वरातुरा ॥ रुदंती सा जरासंध-सन्निधौ प्रार्थयन्मृति ॥ ६ ॥ जगाद नूपो मा । पत्रि कंसारियोषितः ॥ रोदयिष्ये मदान-वादेषोऽस्ति जीवितः।। ७० ॥ इत्यू. त्वा सिंहनादेन । समं नामवादयत् ॥ जरासंधः सत्यसंधी-नवन्नाजूहवन्नृपान् ॥ १॥ महौजसस्तमन्बीयुः । सहदेवादयः सुताः ।। चेदिराजः शिशुपालः। स्वर्णनान्नश्च रुक्मिरा ॥६॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy