SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥६५॥ वानां बले नृपाः ॥ ५१ ॥ पुत्रः पार्थस्यानिमन्यु-मस्य च घटोत्कचः ॥ परेषामपि त- युः । पुत्राः क्षात्रव्रतोज्ज्वलाः ॥ ५५ ॥ श्वंशे मणिचूड-वंशपीको वियतिः ॥ चित्रांगदश्च पार्थस्य । स्नेहादेयुः खगामिनः ॥ ५३॥ पार्थः कर्ण सोऽपि पार्थ-मन्योऽन्यवधकांक्षया । वव्राते नूपपर्षत्सु । समत्सरतया पणं ।। ५४ ।। इतः कर्णादिन्तिः प्रेर्य-माणो ऽर्योधनो नृपः ॥ दूतेनाजूहवत्रूपान् । स्वगृहान रणकांदया ॥ ५५ ॥ नूरिश्रवा नगदत्तः । शल्यः शकुनिरंगराट् ॥ नीष्मः कृपागुरुः सोम-दत्तवाब्दीकशुक्तयः ॥ ५६ ॥ सौबलः कृतवर्माय। वृषसेनो हलायुधः ॥ कलूकप्रमुखा नूपा । धार्तराष्ट्रदलेऽमिलन ॥७॥ विज्ञाय विदुरो गोत्र-कदर्थनमुपागतं । वैराग्यावतमादाय । ययौ वननिकेतनं ॥ ५॥ कर्णः कुंत्या स्वपुत्रत्वं । झापितोऽपि जगाविति ॥ पूर्व मया निजप्राणा । दत्ता दुर्योधनाय यत् ॥ ५ ॥ परिहृत्य ततस्तं चे-दन्यं मातनजाम्यहं । लजसे तत्त्वमेवाद्या-वकीर्णत्वे स्थिते मयि ॥६॥ ति कर्णगिरा कुंती । कुंतैरिव निपीमिता ॥ अर्वाक पांडुसुतेच्योऽस्मिन् । जयमीहत वत्सला ॥ ६ ॥ ! ORT For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy