________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६ए॥
www.kobatirth.org
। न ददे भूलवं क्वचित् || ३५ || पुनर्जगाद विजयो । न्यायोदययुतं वचः ॥ विधेहि राजन मेवाचं । मुंच गोत्रकदर्थनां ॥ ४० ॥ हिम्बकीचकवक - क्रूर किर्मिरदानवान् ॥ यो जघान मरुत्सूनु-स्तस्माच्छंक्यं सुयोधन ॥ ४१ ॥ अपकारपरस्त्वं तु । पार्थेनोपायतः पुरा || यक्षितोऽसि तना-यमी पूज्या हि ते सदा ॥ ४२ ॥ धर्मैकसारो धर्मंग - जन्मा त्वयि तु वत्सलः ॥ नद्यदग्निमिवांजस्ता - ननुजानपि रक्षति || ४३ || तेऽधुना हरिया वैरि-गर्जेन्हरिया समं ॥ वायुवायो युष्मान् । धयंति किल काष्टवत् ॥ ४४ ॥ श्रीष्मकृपशेल पांडु - विडुरप्रमुखैर्नृपैः ॥ जयप्रतिश्रुतिनिनं । वचः प्रोचे तदा शुनं ॥ ४६ ॥ तद्वाक्यैरिव तोयेन । तततैलमिवाधिकं ॥ जज्वाल क्रोधजो वह्नि - दुर्योधनहृदंतरा ॥ ४७ ॥
अथावधीरितस्तेन । हरिदूतोऽत्यमर्षणः || धार्त्तराष्ट्रा श्रय नष्टा | उच्चरन्निति निर्ययौ || ॥ ४८ ॥ स दूतः शीघ्रमागत्य | तत्कृष्णाय न्यवेदयत् । इष्टाप्तिमुदिता जीम-मुखाश्च न. नृतुनं || ४ || रणरंगाजिरप्रौढ - तांडवा अथ पांरुवाः ॥ समुविजयादेशा - दलबंधमिति व्यधुः ॥ ५० ॥ यादवा मत्स्यराट् धृष्ट-द्युम्नसत्य कि पदाः || सौनदेयमुखा श्रासन / पांड
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ ६॥