SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६५३॥ www.kobatirth.org त्सुकाः || बोध्यास्तथापि ते पूर्वं । सान्नेत्यूचे युधिष्टिरः ॥ २८ ॥ समुइविजयादीना - माझ या च स्थितः ॥ हस्तिनागपुरं प्राप । वाग्मी दूतो जयाजियः ॥ २७ ॥ निषसेषु नदीसूनु- धृतराष्ट्रमुखेष्व ॥ सनामुपेत्य विजयो । दुर्योधनमभाषत ॥ ३० ॥ द्वारिकाधीशकंसारि- दूतोऽहं विजयाजिधः ॥ तद्वाचिकं महीनेत - राकीय मदास्यतः ॥ ३१ ॥ सत्यप्रतिज्ञास्ते पांडु-पुत्रास्तव तु बांधवाः || निजोक्तं समयं लब्ध्वा - धुना प्रत्यक्षतां गताः ॥ ३२ ॥ गमयंतो निजं कालं । यथा ते सत्यतामिताः ॥ ददंतो राज्यजागं च । तथा यूयं प्रपद्यथ || ३३ || ते राजन् | पुरावद्युवयोरपि ॥ माधुना समरारंजो । नूयात्पकद्रुहो मिश्रः ॥ ३४ ॥ प्रस्थं तिलप्रस्थं । वारुणावतमेव च ॥ काशी च हस्तिनाख्यं च । देोन्यो ग्रामपंचकं ||३५|| इति दूतोत्तमाकर्ण्य | जगौ दुर्योधनः कुधा || दशन्नोष्टं स्पृशन्मू । ददच्चक्षुर्निजांसयोः || ३६ || एते द्यूतपणाज्ञज्यं । लनंते हारितं कथं ॥ जीमादयस्तु मत्पूर्व - विद्विषो न तु बांधवाः ॥ ३७ ॥ महितायां यद्भूमौ । चेरुरेते हि सर्वतः ॥ स एव भूमिभागः स्या-नापरं किंचिदर्पये ॥ ३८ ॥ पांडवा मयि मित्रंतु । छिरंतु यदिवाजय || यूताल्लब्धं तथाप्येन्यो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भादा० ॥ ६९३॥ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy