SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।।६।। www.kobatirth.org नः ॥ १७ ॥ मायया त्वं तु निर्लज्जः । कन्याः पर्यायः स्फुटं ॥ बलयित्वा मातरं तु । स्वयमागा न चादरात् ॥ १८ ॥ पितामहमिति क्रुद्धं । ज्ञात्वा शांबः प्रणम्य च ॥ जगाद तात तव्यं । बालडुर्ललितं मम || १५ || विनयगर्जमन कहारित - इचन ममयो स निशम्य तु ॥ मनसि हर्षजरं बहुधाधरत् । सपदि तं प्रशशंस नयास्पदं ॥ २० ॥ प्रद्युम्नप्रभुखा एवं । कुमारा यदुनूनृतां ॥ पांडवानां च सर्वेऽपि । संभूयाखेलयन्मुदा ॥ २१ ॥ तत्र यादवसंप्राप्त-सन्मान सुहिताः सुखं ॥ स्ववेश्मनीव संप्राप्त - कामास्तस्थुर्दिवानिशं ॥ २२ ॥ समुविजय - प्रमुखा यादवेश्वराः ॥ संभूय बलकृष्णाद्याः | पांडवैरित्यमंत्रयन् || २३ || सत्यप्रतिज्ञैर्युष्माभिः । सर्व सेदेऽरिचेष्टितं । प्रलयेऽपि हि नो संत-श्वलंत निजवाक्यतः ॥ २४ ॥ प्राप्तकालै रिदानीत - ६६माना रिपुडुमाः ॥ बेद्याः कंटकिनः कामं । कीगुकारः ॥ २५ ॥ इतो जगाद धर्मंग - जन्मा नादं स्वबांधवान् ॥ हन्मि श्रीलवलाना | स्वपक्षानिव संगरे || १६ | थोचे शैपदी दृष्टो । जीमो निस्सीमपौरुषः ॥ सोढा भवान् रिपोर्वृद्धिं । नाहं तादृक् परान्नवान् ॥ २७ ॥ वध्याश्चेद्दिद्दिषो नीम-मुखाश्चेत्समरो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६५शा
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy