________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
भादाण
॥६
॥
द
णोन दक्षिणपाणिना ॥ धृत्वा च युगपक्षहि । परितो विधिनाभ्रमत् ॥ ७ ॥ युग्मं ।। वृत्तो- शाहः समं तानिः । शांवो वासगृहं ययौ ॥ नीरुश्च तेन तत्रायान् । नृकुट्या नीषितोऽगमत् ॥ ७॥ गत्वा स आख्यत्रामायै । साप्यश्रद्दधती स्वयं ॥ तत्रागतैक्षिष्ट शांव । शांबोऽपि प्रपनाम तां ॥ ए ॥ सकोपा साप्युवाचैवं । केनानीतोऽसि धृष्ट रे ॥ सोऽप्यूचेऽहं त्वयानीतः । कन्योहाहं च कारितः ॥ १० ॥ अत्र सादी जनः सर्वः । पृथ्यतां मातरादरात् । तया च पृष्टा जनता | तत्सर्वं सत्यमुजगौ ॥ ११ ॥ मायी बंधुः पिता मायी । मायिनी यस्य च प्रसूः । मायी सोऽउलयत्कन्या-रूपो मां सहजो रिपुः ॥ १२ ॥ इत्युक्त्वा बहुरोपात्ता । नामानिःश्वस्यमानिनी ॥ स्वगृहे दुःखिता मंचं । जीर्णमाशियत्ततः ॥ १३ ॥ युग्मं ॥ वसुदेवं नमस्क । गतः शांवोऽन्यदाब्रवीत् ॥ तात त्वया चिरं कालं । ब्रमतोहिताः स्त्रियः ॥१॥ अल्पकालेन तु मया । युगपत्कन्यकाशतं ॥ परिणिन्ये ततः सत्य-मावयोर्महदंतरं ॥१५॥ वसुदेवोऽप्यथ प्राद । कूपमंडुक वेत्सि किं ॥ अहं हि विक्रमात्मापं । देशाद्देशांतरे स्थिति ॥ ॥ १६ ॥ स्वयंवरसमायाताः । पर्यणैषं च कन्यकाः । तत्नादृक्समये बंधू-परोधादागमं पु
॥६
॥
For Private And Personal use only