________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६८॥
www.kobatirth.org
त्वा-त्रानेष्यामीत्युदीरयन् ॥ कात्प्रयुन्न नैषी - तां स्वयंवरकन्यकां ॥ ७६ ॥ कृष्णेन दी - यमानां तां । मम ह्येषा वधूरिति ॥ प्रद्युम्नो न हि जग्राह । पर्यशैपीच्च जानुकः ॥ ७७ ॥ अनिच्छुनापि प्रयु-नोत्सवेन महीयसा || खेचरीः क्ष्मापकन्याश्च । गोविंद नदवाइयत् ॥ ॥ ७० ॥ अन्यदा जीर्णमंचस्थां । जामामालोक्य माधवः ॥ पप्रन्न दुःखं प्रद्युस्र - समं सूनुं च सार्थयत् ॥ ७९ ॥ चतुश्रीराधितो नैगमेषी देवोऽहिगोचरः । कृष्णेन याचितः पुत्रं । हारं दत्वा तिरोदधे ॥ ८० ॥ तत्स्वरूपं विदन् द्युम्नो । मातुजांबवतीं सखीं ॥ विधाय विद्यया जामा-तुल्यां प्रैषी-हरेर्गृहे ॥ ८१ ॥ हारं दत्वा हरिस्तां तु । बुभुजेऽथ दिवश्च्युतः ॥ श्रागा त्कश्चित्सुरस्तस्याः । कुक्षौ सुस्वप्नसूचितः ॥ ८२ ॥ ततो ययौ जांबवती । हृष्टा निज निकेतनं ॥ प्रययौ सत्यभामा च । कृष्णौको विषयार्थिनी ॥ ८३ ॥ श्रहो अतृप्तिर्नोगेऽस्या - श्चिंत - यन्निति केशवः ॥ रेमे तां रौक्मिणेयस्तु । विष्णो जामताडयत् || ४ || प्रद्युम्नताडितां नेरीं । विदन क्षुब्धोऽथ माधवः ॥ जगाद नामां ते सूनु-नवी जीरुश्च सोमिति ॥ ८५ ॥ प्रातर्जीवतीकंठे । तद्धारस्य विलोकनात् || प्रशंसन द्युम्नमायां तु । हरिः कामं विलिस्मये
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ६८ ॥