________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
झावंजय
मादा
11६०७॥
तत्र नागां हरिरिति । प्रोचे शपथपूर्वकं ॥ माया तवैवेति वदं-त्यगात्रामा निजे गृहे ॥६६॥ रुक्मिण्या नारदोऽग्राख्यत् । प्रद्युम्नोऽयं सुतस्तव ॥ निजरूपधरः सोऽथ । तस्याः पादौ ननाम च ।। ६३॥ रुक्मिणी प्रक्षरत्स्तन्या। बाहुन्यामासिलिंग तं ॥ स जगाद च तां मातन वाच्योऽहं पितुः पुरः ॥ ६ ॥
इत्युक्त्वा रुक्मिणी माया-रथमारोप्य सोऽचलत् ॥ शंखं च पूरयामास । कोलयन जनसंचयं ॥ ३॥ हरामि रुक्मिणीमेष। कृष्णो रक्षतु चेहली ॥ व्याहरनिति वेगेन । स पुरादहिराययो ॥ ७० ॥ कोऽयं मुमूर्षुर्दुर्बुद्धि-रिति जयन जनाईनः ॥ ससैन्योऽप्यन्वधाविष्ट । शाङ्गमास्फालयन्मुहुः ॥३१॥ प्रद्युम्नस्तञ्चमू नंतया । विद्यासामर्थ्यतो हरि ॥ सद्यो निरायुधं चक्रे । निर्दतमिव दंतिनं ॥ ७ ॥ यावहिष्णुर्विषमोऽनू-नावदेत्य स नारदः ॥ तं शशंस सुतस्तेऽयं । तमालिलिंग माधवः ॥ ७३ ॥ रुक्मिणीसहितः कृष्णः। सुहितः सुतसंगमात् ॥ पश्यन् पौरोत्सवोत्सेकं । प्रविवेश पुरी मुदा ॥ ४ ॥ व्यजिज्ञपदयो ऽर्यो-धनः कृष्णं प्रणम्य च ॥ पुत्री मे ते सुता स्वामिन् । केनाप्यपहृताधुना ।। ७५ ॥ प्राप्त्या तामदं ज्ञा
॥६॥
For Private And Personal use only