________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
जय
माहा
॥६६॥
गमोदकान ॥ ५५ ॥ साप्यूचे मोदका ह्यते । कृष्णस्यान्यैः सुउर्जराः॥ नर्षिहत्यां करिष्या- मि । दत्वैतान् नवते मुने ॥ ५६ ॥ सोऽप्यनाषिष्ट तपसा । न मे किमपि उर्जरं ॥ सा सशंका ततस्तस्मा-येकैकं मोदकं ददौ ।। ५७ ॥ दत्नान दत्तान शीघ्रमेव । भुंजानं तं तु मोदकान सस्मिता विस्मिता सोचे । महर्षे बलवानसि ॥ ५॥
इतस्तथा जपंती तां । लामामेत्यावदन्नराः॥ फलादिरिक्तं विपिनं । नि पणं ॥ एए || जलाशयानिर्जलांश्च । नानुकं पतितं हयात् ॥ कन्याया हरणं चापि । तत्त
श्रा विनिर्गमं ॥६॥ युग्मं ॥ ततो विषामा सामर्षा-केशानयनहेतवे ॥ दासी पटलिॐ काहस्तां । प्राहिणोऽक्मिणीगृहे ॥ ३१ ॥ तस्या एव कचैर्माया-साधुः पात्राएयपूरयत् ॥
प्रेषीनामांतिकमश्र । नापितानपि तध्धिान् ॥ ६ ॥ ततः प्रतिभुवं कृष्णं । लामा केशान- याचत ॥ त्वं मुंडासीति कृष्णोक्ते । दास्येनालं जगावसौ ॥ ६३ ॥ कृष्णेन प्रहितो रामः।
केशार्थ रुक्मिणीगृहान् ॥ प्रद्युम्नविकृतं रूपं । कृष्णस्यालोक्य ललितः ॥६५॥ सनायामेत्य रामोऽथ । दृष्ट्वा कृष्णं जगाद च ॥ रूपध्यात्त्वया हंत । हेपिता हि वयं वधूः ॥ ६५ ॥
॥६६॥
RES
For Private And Personal use only