SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir झात्रंजय माता ॥६५॥ क्या मुंडितशिरो-जीर्णवासोंजनोक्षिता ॥ सा नूत्वा कुलदेव्यग्रे-ऽजपदमबडेति गां॥४५॥ सभुंजानोऽय विप्रोऽपि । विद्या शक्त्यानपानके । समापयच्च चेटीनिः । समुनिष्टेति जल्पितः ॥ ६ ॥ स बालमुनिवेषोऽय । रुक्मिण्याः सदनं ययौ । सा तु तद्दर्शनादेव । दूरं प्रीत्यातिमोदिता ॥ ७ ॥ तदासनार्थ रुक्मिण्यां । गतायां स नपाविशत् ॥ कृष्णसिंहासने र म्ये । साथ दृष्ट्वा जगाविति ॥४०॥ कृष्णं वा कृष्णजातं वा । विना सिंहासनेत्र हि॥ अन्यं पुमांसमासीनं । सहते न हि देवताः॥४॥ सोऽप्यवोचत्तपोन्नावा-मय्यलं न हि देवताः ॥ पोमशाब्दतपःप्रांते । पारणार्थमिहागमं ॥ ५० ॥ नो चेद्यास्यामि नामाया । वे इमेत्युक्तेऽत्र तेन सा ॥ पाख्यदुछेगतो नाद्य । मया किंचिहि पाचितं ॥ ५१ ॥ नहेगकारणे पृष्टे । पुनः सावक्कुलामरी ॥ मयाराज्ञ शिरोदाना-दद्याख्यत्पुत्रसंगमं ।। ५२ ॥ तदन्निज्ञानकथित-चूतोऽपि कुसुमैर्वृतः ॥ पुत्रागमनहेतुं त्व-मप्यहो तहिलोकय ॥ ५३ ॥ सोऽप्यूचे रिक्तहस्तानां । न होरा फलदायिनी ॥ साप्याख्यात्किं ददे तुन्यं । पेयां यच्छेति सोऽवदत् ॥ ॥ ५५ ॥ स पेयाव्यमखिलं । विद्ययावालयदशात् ॥ खिन्नां च तामश्र प्रेक्ष्य । ययाचे क For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy