________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
दाजयतः ॥ शशंस तस्मै रुक्मिण्याः । सीमंधरजिनोदितं ॥ ३४ ॥ नामाया नानुकः सूनुः । प्र- 1 माहा
Ma श्रमं परिणेष्यति ॥ त्वन्मात्रा किल दातव्याः । स्वकेशाः पणहारिताः ॥ ३५ ।केशदानविIMEGHIप्ल वेन । त्वहियोगरुजा च सा ।। सत्यपि त्वयि तनये । मरिष्यत्येव रुक्मिणी ॥ ३६॥
सनारदोऽपि प्रद्युम्न-स्ततः प्रज्ञप्तिनिर्मितं ॥ विमानमारुह्य ययौ । चाश्वेवहारिकां पु. रीं ॥ ३७॥ सविमानं मुनि बाहो-द्याने मुक्त्वान्यवेषनत् ॥ जन्ययात्रामथापश्यत् ।स
नान्वर्थमुपागतां ॥ ३० ॥ हृत्वा विवाह्यां तत्कन्यां । सोऽमुचन्नारदांतिके ॥ कृष्णोद्यानं च विHद्यान्निध्युतपुष्पफलं व्यवात् ॥ ३५ ॥ जलाशयेन्यः सर्वेन्यो-शोषयच्च जलान्यपि ॥ वि- तृणं च पुरं कृत्वा । बहिर्वाहमवादयत् ॥ ४० ॥ स्पृहयालुईयं मूल्या-जानुकस्तं च वाहयन
॥ मायया पातितः सर्वै-ईस्यमानः पुरीं ययौ ॥ १ ॥ प्रद्युम्नोऽय हिजीनूय । पठन् वेदं पुशरांतरा । चकार सरलां दासी । नामायाः कुब्जिकामपि ॥ ४॥ यथेचमर्थयन नोज्यं। मा- ॥६॥
याविप्रस्तया सह । लामौकः प्राप लामा तु । तं न्यवेशयदासने ॥ ५३ ।। कचे च हिजरुमिण्या । मां रूपेणाधिकां कुरु ॥ सोऽप्यत्नापत यद्येवं । विरूपा न तद्भुतं ॥ ४ ॥ त
For Private And Personal use only