SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ ६८३ ॥ www.kobatirth.org | नारीलाम विचारतां || २३ || मन्यमाना निजं जन्म । तारुण्यं च वृश्राथ सा ॥ विना तप्रोगमूचे तं । सविकारवचोज्नरैः ॥ २४ ॥ महाभाग स्मरोर्वामि-तापितं महपुर्नवान् ॥ स्वदेहस्पर्शसुधया । निर्वापयतु सांप्रतं ॥ २५ ॥ इति तस्या वचः श्रुत्वा । दूनश्चितेऽति कृष्णसूः ॥ श्रब्रवीदिदं पापं । त्वं मातात्वत्सुतोऽस्मि यत् ॥ २६ ॥ साप्यूचे नास्मि ते माता । संवरेण कवचिन्नवान् |! प्राप्तः संवर्धितश्वापि । जोगान् भुंक्ष्व ततो मया ॥ २३ ॥ गृहाण गौप्रत्यौ । विद्ये विश्वजयकमे ॥ वितथं वचनं मे तु । मा कृथास्त्वं दयामय ॥ २८ ॥ न कृत्यं करिष्यामीत्यंत निश्चित्य कृष्णसूः ॥ ऊचे प्रयच्छ मे विद्ये । करिष्ये त्वचस्ततः ॥ || २ || स लब्ध्वा साधयधिये । रंतुं तं प्रार्थयच्च सा || मन्माता मनुरुस्त्वं चेत्युक्त्वा सोstryहिः ॥ ३० ॥ नखैः कनकमाला स्वं । देहं दीर्त्वा कलिं व्यधात् । किमेतदिति पृवंत - स्तत्सुताश्च समाययुः ॥ ३१ ॥ ज्ञात्वा पराजवं मातुः । कुपितास्त नदायुधाः ॥ आगतोता विद्या बनातसूनुना ॥ ३२ ॥ संवरं च सुतवध - कुद्धं जित्वा स लीलया || व्याहरत्कनकमाला-वृत्तांतं च सुदारुणं ॥ ३३ ॥ तदा च नारदोऽभ्येतः । प्रद्युम्नेन स पूजि - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ६८३॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy