________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||६८२॥
www.kobatirth.org
नोऽजवत् ॥ जानुश्च सत्यनामाया । मिश्रः स्पर्धापरे हि ते || १३ || प्राग्वैराडुक्मिणी वेषो । धूमकेतुस्तदा सुरः || एत्य कृष्णाद् गृहीत्वा । प्रतिवैतान्यमभ्यगात् ॥ १४ ॥ तत्र टंकशिलायां तं । मुक्त्वा देवस्तिरोदधे || लात्वैनं खेचरः काल-संवरः स्वपुरं ययौ ॥ १५ ॥ पत्यै कनकमालायै । पुत्रत्वेनार्पयच्च तं ॥ जातोऽय मत्सूनुरिति । घोषणां स्वपुरे व्यधात् || १६ || स तत्रापि हि पुत्रत्व - प्रीत्या ललितमानसः ॥ ववृधे नाम तस्यासी - त्प्रद्युम्नः कांचनद्युतिः ॥ १७ ॥ अथ दुःखातुरं कृष्णं । ज्ञात्वा सीमंधराईतः ॥ नारदस्त्वरितं पुत्रो -दंतादप्रीणयत्तदा || १८ || रुक्मिण्या प्राग्भवे यच्च । घुसृणाक्तेन पाणिना || अंडान्यादाय मुक्त्वा च । मयूरी वंचिता भ्रमात् ॥ ११७ ॥ तेनाधुनापि पुत्रेण । वियोगोऽस्या बभूव हि ॥ श्रुति साक्षातं दृष्ट्वा | नारदः प्रययौ पुनः ॥ २० ॥ नविता पोडशाब्दांते । सुतेन सह संगमः ॥ इत्याहतेन वचसा । स्वस्था तस्थौ च रुक्मिणी ॥ २१ ॥
इतश्च सर्वशास्त्रास्त्र - कुशलो विक्रमी क्रमात् ॥ प्रद्युम्रो युवतीचित्ते । प्रद्युम्न इव सोऽजवत् ॥ २२ ॥ उयौवनं तं कनक-माला व्यालोक्य सादरात् ॥ श्रनूत्स्मरातुरा धि धिग्
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मात्रा०
॥ ६८२ ॥