________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥६॥
दपि ते विनो ॥ विराटेनेति विज्ञप्त-स्तत्रास्थाहर्ममूः सुखात् ॥ ॥ नत्वा विराटः स्वसुता माहा -मुत्तरामनिमन्यवे ॥ पार्थपुत्राय योग्येति । धर्मपुत्रं व्यजिज्ञपत् ॥ ३ ॥ सोऽय दूतैरनिमन्यु-मानिनाय हरेः पुरात् ॥ समं च नागिनेयेन । तत्रागादपि माधवः ॥५॥ सुदिने माधवश्चके | मत्स्यपांडवहर्षदं ॥ प्रीत्यानिमन्यूत्तरयोः । पाणिग्रहमहोत्सवं ॥५॥ अयो हथ टो हृषीकेशो । विराटानुज्ञया समं ॥ पितृस्वस्रा पांडुसुता-निनाय धारिकापुरीं ॥६॥ च। त्वारः पांमवास्तत्र । यादवानां च कन्यकाः ॥ चतस्रः पर्यषस्ते । दत्तास्तऊनकैच्दा ॥७॥
इतश्च रुक्मिणी स्वप्ने-ऽवलक्षवृपत्नस्थिते ॥ विमाने स्वं निषा च । दृष्ट्वाचख्यौ मुरारये ॥ ७॥ सोऽप्याह लावी ते सूनु-स्तत् श्रुत्वा कापि चेटिका || तदाह सत्यनामायै । सापि कृष्णांतिकं ययौ ॥ ॥ हस्तिमलो मया स्वप्ने-ऽदर्शि चाह हरिः पुनः॥ तत्कूटमिगितैीत्वा । प्राह मा खेदमुह ॥ १०॥ नामाप्युवाच चेत्कूट-मिदं तत्परिणेष्यति ॥ पूर्व ॥६॥ यस्याः सुतो देयाः । स्वकेशा ह्यनया तदा ॥ ११ ॥ साक्षिणः प्रतिभुवश्च । कृत्वा ते तत्र जग्मतुः ॥ दैवादुन्ने अपि पुन-गर्ने च दधतुर्वरं ॥ १२ ॥ प्रद्योतनत्वात्प्रद्युम्नो । रुक्मिण्या नंद
For Private And Personal use only