SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ SK Acharya Sha Kalassagersun Gyanmandie मादा शत्रंजय ॥ ६ ॥ कालेऽग्रासूत तनयं । शांव जांबवती शुने ॥ लामापि नीरुकं पुत्रं । जन्मतोऽप्य- तिनीरुकं ॥ ७॥ अथोपायाधुक्मिसुतां । वैदर्नी रुक्मिणीसुतः ॥ नपयेमे सुहरिणीं । शां॥६॥ - बो हेमांगदांगजां ॥ ७ ॥ ___ मत्सुतंनीषयत्येष । शांबो जांबवतीमिति ॥ नामाख्यत्सापि तामूचे । कृष्णाग्रेमत्सुतो नयी ॥५॥ स्वरूपं दर्शयान्यस्ये-त्युक्त्वा जांबवतीं हरिः ॥ कृत्वानी स्वयं नूत्वा-नीरो व्यापद्दधि ॥॥ तावानीरौ पुरस्यांत-र्दष्ट्वा शांबः सदागतिः ॥ प्राहाजीरीमिहागच्छ । यथा गृह्णामि गोरसं ॥ १ ॥ इत्युक्त्वा शून्यवेश्मांत-स्तामाकर्षदसौ बलात् ॥ तौ तु जांबवतीकृष्णौ । प्रकटौ प्रेक्ष्य चानशत् ॥ ए२ ॥ हरिजीबवतीं प्राह । दृष्टस्तनयऽर्नयः ॥ नईसौम्यं सुतं सिंही । मन्यते करिकर्कशं ॥ ए३ ॥ अथागच्छद् हितीयेऽह्नि । शांबः कोलकनत्करः ॥ पृष्टो जगाद मवृत्त-वक्तुर्वक्त्रे क्षिपाम्यमुं ॥ ए ॥ स्वैराचारीति निर्लको । हरि- या त्याजितः पुरं । प्रद्युम्नास हि प्रज्ञप्ती-विद्यां प्राप्य विनिर्ययौ ॥ एए । अईयन नीरुकं नित्यं । प्रद्युम्नो नामयोच्यत ॥ शांबवत् किं न निर्यासि । त्वं रे शरमते पुरात ॥ ए६ ॥ ॥६!! ८७ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy