SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा ॥६॥ यो इसिलोना शत्रजयपादित्य-सूनुदुर्योधनादिन्तिः ॥ बलं वीक्ष्योत्तरः प्रोचे । पार्थ स पृथुवेपथुः ॥ ७० ॥ वृहन्नड रवेस्तेजो-दीप्रदंतुरशस्त्रनृत् ॥ सर्वत्र विस्तृतमिदं । बलं नालं विलोकितुं ॥ १ ॥ ततः पायो हसित्वोचे । क्षत्रियान्वयनूरसि ॥ तक्त्वापि स्त्रियां पार्चे-धुना किमिव वदसि ॥ ॥ ७ ॥ रणारंजप्रणयिनां । कत्रियाणां रिपुग्रहे । जीवितं राज्यलानाय । कीर्तिलानाय पंचता ॥ ३ ॥ यहि मृत्योः कीर्तिफलं । कदलीतुल्यमस्तु मा ॥ तन्ममेति गिरं प्राह । कुमारोऽपि जयातुरः ॥ ४ ॥ इत्युक्त्वा स्पंदनाद्दन-ऊपो मत्स्यनरेंशनः ॥ गंतुकामोऽर्जुनेनोचे । दत्तकंपेन पृष्टतः ॥ ॥ ५ ॥ धीरो नव कुमारत्वं । मम पार्थस्य सारथिः।।नव येन रिपन जित्वा । त्वयिकीनि निवेशये ॥ ७६ ॥ अतो निः शंबाकार-वृत्तं चापं ममेषुधीं ॥ समानय शमीस्कंधाविचिकित्साविवर्जितः ॥ ७ ॥ इत्याख्याय स्वरूपं स्वं । बंधूनां च धनंजयः॥ गृहीतास्त्रो रथारूढः । प्राचालीसैन्यसन्मुखं ॥ ७० ॥ इतो गंगासुतो वीक्ष्य । तं शंखध्वनि नैरवं ॥ ज. - गौ ऽर्योधनं पार्थ । एष स्त्रीवेषधारकः ॥ ७ ॥ तन्नूनं समय प्राप्ता-नद्य वोऽयं जिघांस ॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy