SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||६ उणा www.kobatirth.org ति ॥ जगत्रयप्रमोदाया-नेन संधेहि सांप्रतं ॥ ८० ॥ नो चेद्दलचतुर्थांश - गुप्तस्त्वं गोत्रजैः सह || याहि रयो हि नृपति- वयमस्यांतरे स्थिराः ॥ ८१ ॥ पितामहादिति श्रुत्वा । मंत्र 5धनोडुतं ॥ बलांशेन समादाय । गोकुलं जीरुकोऽचलत् ॥ ८२ ॥ तीक्ष्य फाल्गुनः प्रोचे । कुमारं मन्नयादसौ ॥ पलायते धार्त्तराष्ट्र - स्तदयानिह चालय ॥ ८३ ॥ तेनाथ शकू तथा नुन्नो । रम्रो रविरथोपमः || प्रापारिसैन्यं सधैन्यं । तत्केतुकपिबूत्कृतैः ॥ ८४ ॥ पार्थोऽथ दध्मौ स्वं शंखं । यथा तन्नादमोहिताः ॥ स्वयं व्याजुघुदुर्गाव । उत्पुच्छाः स्वपुरंप्रति ॥ ८५ ॥ कलंकः प्रथितो वंशे । गाश्व पूर्व जिहीर्थता ॥ त्वयाधुना नश्यता तु । जगौ पार्थः सुयोधनं ॥ ८६ ॥ मिलिते वैरिणि तथा । किं गंतु शक्यमित्यपि ॥ तत्ष्टि धन्व संधेही त्युक्तत्वाधिज्यं धनुर्व्यधात् ॥ ८७ ॥ तदा पार्थशरासारैः । पूरिते गगनार्थवे || नालकि शात्रवग्राह-गजकन्छपसंचयः ॥ ८८ ॥ जटकोटिकयं वीक्ष्य । पार्थः पृथुदयान्वितः ॥ संमोहनास्त्रममुच-दस्वप्न स्वप्नकारणं ॥ ८० ॥ चतुरंगापि सा सेना | सुदतीव चतुर्विधा ॥ पार्थानंगारासंगा - मोहमाप सर्तृका || || मुक्त्वा जीष्मव्रतं जीष्मं । निशणेष्वपरेष्वव ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥६॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy