SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra Acharya She Kallassagar Gyanmande शत्रंजय माहा ॥६३७॥ ॥ एए ॥ हृष्टस्तदा विराटेश-स्तत्रैव निशि सोत्सवः ॥ नवास पांझवाख्यान-सुहितो धर्म- सूनुना ॥ ६॥ अश्रोत्तरकुकुप्मुक्ताः । सुयोधननृपः प्रगे ॥ विराटनगरोपांते । गा जहार विचारमुक् ॥६१ ॥ ततस्त्वरितमागत्य । गोपालोंतःपुरस्थितं ॥ कुमारमुत्तरं धेनु-हरणं तन्न्यवेदयत् ॥ ६ ॥ ततो रोषोल्लसहीर्यो । मातृजायाजनाग्रतः ॥ व्याचख्यावुत्तरः सार-सारथिरहितोऽस्म्यहं ॥ ३ ॥ नो चेदेकोऽपि कोपेन । पवमान वोल्लसन ॥ नन्मलयामिकरुजवैरिसैन्यमावलीः ॥ ६५ ॥ युग्मं ॥ तदूर्जितमिति श्रुत्वा । यज्ञजांतःसमत्सरा ॥ जगौ बृहनमाख्यो यः। कलाचार्यः स्वसुस्तव ॥६५॥ सारथिः स हि पार्थस्य । तत्तहीरविमर्द ने ॥ तवापि नविता योग्यो । याकामीनयानकृत् ॥ ६६ ॥ युग्मं || कुमारोऽयानुजां प्रेष्यानिनाय च बृहन्नडं ॥ धारयामास च तदा । सारथ्यं बहुयत्नतः ॥ ६७ ॥ व्यत्ययेन दधत्पूर्व । हासयन् युवतीजनं ॥ बन्नार कवचं पार्थो । रश्रमध्यास्त च क्षणात् ।। ६७॥ पार्थवाहितधौरेय-चेगात्कौरववाहिनीं ॥ आससादोन्नदति-दंतुरामुत्तरः पुरः ॥ ६॥ ॥ दृप्तं नीष्मक ६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy